SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ उ. ३ सू. ९८ मनुष्यक्षेत्रनिरूपणम् ४७ बन्मण्डलेषु संक्रमो यावत्सर्वदाद्यमण्डलम् एवं सर्वत्राह्यमण्डलादव मण्डलेषु तावत्सर्वाभ्यन्तरमण्डलम् ॥१२॥ 'रयणियर दिनकराणं नक्खचाणं महम्नहाणं, चारविसेसेण भवे सुहदुक्खविही मनुस्साणं' ॥१३॥ रजनिचर दिनकराणां नक्षत्राणां च महाग्रहाणां तेन तेन चारगति विशेषेण सुखदुःखयोर्विधिः- विधानं मनुष्याणां भवति शुभवेदनीयाऽशुभवेदनीय कर्म विपाकात् । तदुक्तम्— 'उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दव्यं खेत्तं कालं भावं भवं च संपप्प' छाया-उदयः १ क्षयः २ क्षयोपशमः ३ यच्च कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं भावं भवं च संप्राप्य ॥१॥ शुभाशुभवेद्य कर्मणां प्रायः शुभद्रव्य क्षेत्रादि सामग्री विपाककारणम् तरह से बाह्यमण्डल से पहिले २ के मण्डलों में उसका संक्रमण तब तक होता रहता है कि जब तक वह सर्वाभ्यन्तर मंडल में नहीं आ पाता 'रणियर दिणयराणं नक्खत्ताणं महग्गहाणं च चारविसेसेण भवे सुह दुहविही मणुस्साणं' चन्द्र और सूर्य नक्षत्र एवं महाग्रह इनकी चाल विशेष से ही मनुष्यों के सुख दुःख का विधान होता है मनुष्यों के दो प्रकार के कर्म होते हैं - एक शुभवेद्य और दूसरे अशुभ वेद्य इन के सामान्यतः विपाक के कारण द्रव्य क्षेत्र काल, भाव और भव के भेद पांच माने गये हैं कहा भी है 'उदयक्खयखओवसमोवसमा जं च कम्मुणों भणिया । दव्वं खेत्तं कालं भावं भवं च संपप्प' ॥१॥ शुभवेद्य कर्मों के विपाक के कारण शुभद्रव्य, शुभक्षेत्र आदि ચંદ્ર અને સૂ, નક્ષત્ર અને મહાગ્રહ તેઓની ચાલ વિશેષજ મનુષ્યના સુખદુઃખના વિધાનરૂપ હોય છે. મનુષ્યેાના ક` એ પ્રકારના હોય છે. એક શુભવેદ્ય અને ખીજા અનુભવેદ્ય તેના સામાન્ય રીતે વિપાકના કારણે દ્રવ્ય; क्षेत्र, अस, लाव, भने लवना सेहो यांय भानवासां भाव्या छे. उधु च छे. 'उदयक्खयखओवसमोवसगा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भावं भवं च संपप्प ॥ ३ ॥ શુભ વેધ કર્મોના धरणे शुलद्रव्य, शुक्षेत्र, विगेरे हाय छे,
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy