SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ - - जीवाभिगमसूत्र ७४६ नक्षत्राणां ताराणां च मण्डलानि अबस्थिनानि ज्ञानव्यानि, अर्थात् आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च मण्डलमिति, गतिमन्त्यपि व्यवस्थापितानि न तु गतिहीनानि ज्ञातव्यानि, तान्यपि नक्षत्राणि तारकाणि च प्राकृतत्वादत्रसूत्रे पुंस्त्वनिर्देशः, प्रदक्षिणावर्तमेव यथास्यात्तथैव गेरु मनुचरन्ति । अत्र मण्डलशब्दाः पुंसि प्राकृतत्वादापत्वाहा ॥११॥ 'रयणीयर दिनयराणं उड़ेव अहेव संकमो नत्थि; मंडल संकमणं पुण अभितर बाहिर तिरिए' ॥१२॥ रजनिकराश्चन्द्राः दिनकराः सूर्याः तेषां नेपामूर्द्धवमधो वा सङ्क्रमः परस्पर संघर्षों जगत्स्वभावान्न भवति तिर्यकपुनर्मण्डलेपु भवति संक्रमणं, किं विशिष्ट मित्याह-साभ्यन्तरवाह्यम्, अभ्यन्तरं च वाद्यं चाभ्यन्तरवाद्यं सह अभ्यन्तरवाचं यस्य येन वा तत् साभ्यन्तरवाह्यम् । अयं भाव:-सर्वाभ्यन्तरमण्डलात्परतस्तावर्तमंडल होकर भी मेक की प्रदक्षिणा करते हैं अतः ये गतिहीन नहीं हैं प्रत्युत गति वाले ही हैं तारा एवं नक्षत्रों को जो अवस्थित मंडल वाला कहा गया है उसका तात्पर्य प्रतिनियत काल तक उनका एक एक मंडल रहता है' इस कथन से है सूत्र में मण्डल शब्द का पुलिङ्ग रूप से निर्देश आर्ष होने से किया गया है 'रयणियर दिणय. राणं उड़ेव अहेव संकमो नत्थि मंडल संकमणं पुण अभितर बाहिरं तिरिए' चन्द्र और सूर्य इनका ऊपर या नीचे संक्रम नहीं होता है क्योंकि जगत का स्वभाव भी ऐसा है भीतर बाहर के मंडलों में इनका तिरछा गमन होता है । इस कथन का तात्पर्य ऐसा है किसर्वाभ्यन्तर मंडल से आगे मंडलों में तब तक उसका संक्रम होता रहता है कि जब तक वह सर्व चाह्यमण्डल में नहीं आ पाता इसी કરે છે. તેથી એ ગતિહીન નથી. પરંતુ ગતિવાળાજ છે. તારા અને નક્ષત્રોને જે અવસ્થિત મંડળ કહ્યા છે તેનું તાત્પર્ય પ્રતિનિયત કાળ સુધી તેમનું એક એક મંડળ રહે છે આ કથનથી છે. रयणियर दिणयराणं उड्ढेव अहेव संकमो नत्थि । मंडलसंकमण पुण अभितर बाहिरतिरिए ॥ १ ॥ ચંદ્ર અથવા સૂર્યનું ઉપર અથવા નીચે સંક્રમણ થતું નથી. કેમકેજગતને સ્વભાવજ એવો હોય છે. આ કથનનું તાત્પર્ય એવું છે કે–સભ્યન્તર મંડળની આગળના મંડળમાં ત્યાં સુધી જ તેમનું સંક્રમણ થાય છે, કે જ્યાં સુધી તે સર્વ બાહ્ય મંડળમાં આવી શકતા નથી. 'रयणियर दिणयराण नक्खत्ताणं महागहाणं च । . चार विसेसेण भवे सुह दुहविही मणुरसाणं ॥ २ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy