SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ प्रमेगद्योतिका टीका प्र.३ उ. ३ सू.९७ पुष्करडीपनिरूपणम् राजधानी - अन्यस्मिन् पुष्करवरद्वीपे, 'णवरं सोयासीओदा णत्थि भाणियव्वाओ' नवरमत्र शीताशीतोदकायाः विचारो न कर्तव्यः । ' पुक्खरवरस्स णं भंते ! दीवस्स दारस य - २ एस णं केवइयं अवाहाए अंतरे पन्नत्ते ? गोयमा ! अडयालसयसहस्सा-वावीसं खलु भवे सहस्साईं अगुणुत्तरा य चउरो - दारंतर पुक्खरवरस्स' पुष्करवरस्य खलु भदन्त ! द्वीपस्य द्वारस्य च - एकस्मादन्यद्वारस्याऽन्तरं कियत् अवाधया प्रज्ञप्तमिति प्रश्नः ? भगवानाह - हे गौतम अष्टचत्वारिंशत् शतसहस्राणि ४८२२४६९ द्वाविंशति यजनानां सहस्राणि चत्वारि योजनशतानि एकोन सप्ततानि योजनानि पुष्करद्वीपद्वारणान्तरम् पारस्परिकमवाधया । चतुराणां पृथुत्वस्यैकत्रमीलने १८ योजनानि तानि पुष्करद्वीप परिमाणात् १९२८९८९४ शेष तीन द्वारों का वर्णन अपने अपने प्रमाण के अनुरूप कर लेना चाहिये परन्तु राजधानी के वर्णन में 'अन्य पुष्करवर द्वीप में राजधानी है' ऐसा कहना चाहिये 'णवरं सीया सीओदा णत्थि भाणियवाओ' तथा सीता और सीतोदा इन दो महानदियों का सद्भाव यहाँ पर नहीं कहना चाहिये 'पुक्खरवरस्स णं भंते ! दीवस्स दारस्स य २ एसणं केवतियं अबाहाए अंतरे पण्णत्ते' हे भदन्त ! पुष्करवरद्वीप के द्वारों का आपस में एक दूसरे से कितना अन्तर कहा गया है ? उत्तर में प्रभु कहते हैं - 'गोयमा ! अडयाल सयसहस्सा बावीसं खलु भवे सहस्साईं अगुणुत्तराय चउरो दारंतर पुक्खरवरस्स' पुष्करवर द्वीप के प्रत्येक द्वारों का आपस में अन्तर - ४८२२४६९ अडतालीस लाख बाबीस हजार चार सौ उगनसीत्तर योजन का कहा गया है । यह इनका अन्तर इस प्रकार से निकालना चाहिये चारों द्वारों की ત્રણે દ્વારાનુ કથન તાતાના પ્રમાણુ અનુસાર કરી લેવુ, પરંતુ રાજધાનીના वर्षानभां 'मील पुष्ठश्वर द्वीयभां राष्ट्रधानी छे तेस हेवु लेखे 'वर' सीया सीओदा णत्थि भाणियव्वा' तथा सीता भने सीताहा मे मे भडानहियोनो सद्भाव ही वो न लेखे 'पुक्खरवरस्स णं भते । दीवस्स द्वारस्स य दाररस य एस णं केवतिय अबाहाए अंतरे पण्णत्ते' हे भगवन् युष्टुवर द्वीपना દ્વારાનુ પરસ્પરમાં એક બીજાથી કેટલું" અંતરે કહેવામાં આવેલ છે? આ प्रश्नना उत्तरभां अनुश्री डे - 'गोयमा ! अडवालसयसहरसा बावीस खलु भवे सहस्साई अणुत्तराय चउरो दार तरपुक्खरवरम्स' पु०४વર દ્વીપના પ્રત્યેક દ્વારાનું... પરસ્પરમાં ૪૮૨૨૪૬૯ અડતાલીસ લાખ ખાવીસ હજાર ચારસો ઓગણસીત્તેર ચેાજનનું અતર કહેવામાં આવેલ છે. તેનુ આ અંતર આ રીતે 'હાવુ. જોઇએ. ચારે દ્વારેની ७१९
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy