SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ ११८ जीवाभिगमसूत्रे वेजयंते-जयंते-अपराजिए' हे भदन्त ! पुष्करवरद्वीपस्य कति द्वाराणि प्रज्ञसानि ? गौतम ! चत्वारि पूर्वदक्षिणपश्चिमोत्तरदिक्षु विजयवैजयन्तजयन्ताऽऽपराजितानि । 'कहि णं भंते ! पुक्खरवरस्स दीवस्स विजए णामं दारे पन्नते ? 'गोयमा ! पुक्खरवरदीव पुरच्छिमपेरंते पुक्खरोदसमुहपुरच्छिमद्धस्स पचत्थिमेणं एत्थ णं पुक्खरवरदीवस्स विजए णामं दारे पन्नत्ते तं चेव सव्यं कुत्र खलु भदन्त ! पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम् ? भगवानाह-हे गौतम ! पुष्करवरद्वीपस्य पूर्वपर्यन्ते पुष्करोदसमुद्रपूर्वार्धस्य पश्चिमेन अत्र हि पुष्करवरद्वीपस्य विजयं नाम द्वारमास्ते तदेव सर्वम् तद् विजयद्वारमष्टौ योजनानि० उपक्रम्य जम्बूद्वीपविजयद्वारवत् । 'एवं चत्तारि वि दारा' एवमेव चत्वार्यपि द्वाराणि तेपामपि स्वस्वस्थाने स्वप्रमाणानुरूपं वर्णनं ज्ञेयम् । वैशिष्टयश्च सर्वत्रापि प्रकार से हैं-'विजये, वेजयंते, जयंते, :अपराजिते विजय, वैजयन्त, जयन्त और अपराजित 'कहि णं भंते ! पुस्खरवरस्स दीवस्स विजए णामं दारे पण्णत्ते' हे भदन्त ! पुष्करवर दीप का विजय नाम का द्वार कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! पुक्खरवरदीय पुरच्छिम पेरंते पुक्खरोद समुद्द पुरच्छिमद्धस्स पच्चत्थिमेणं एत्थणं पुक्खरवरदीवस्स विजए णामं दारे पन्नत्ते' हे गौतम ! पुष्करवरद्वीप के पूर्वाध के अन्त में पुष्करवर समुद्र की पश्चिमदिशा में पुष्करवरद्वीप का विजयद्वार है यह द्वार आठ योजन का ऊंचा है इत्यादि रूप से जैसा वर्णन जम्बूद्वीप के विजयद्वार का किया गया है वैसा ही वर्णन इस पुष्करवरद्वीप के इस विजयद्वार का है 'एवं चत्तारि वि दारा' इसी तरह से अपने २ स्थान में वैजयन्त आदि आवसा छे. 'तं जहा' तेना नाभी 20 प्रभारी छ 'विजए, वेजयंते, जयते अपराजिए' विय, यन्त यन्त मने अपरात 'कहिणं भंते पुक्खवरस्स दीवस्स विजए णाम दारे पण्णत्त' 3 मापन् ४२५२ दीपनु २ विन्य નામનું દ્વાર છે, તે કયાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે गोयमा ! पुक्खवरवरदीवपुरच्छिमपेरते पुक्खरोदसमुद्दपुरस्थिमद्धस्स पच्चत्थि. मेण एत्थण पुक्खरवर दीवस्स विजए णामं दारे पण्णत्ते' 3 गौतम! ०४२१२ દ્વીપની પૂર્વાર્ધના અંતમાં પુષ્કરવર સમુદ્રની પશ્ચિમ દિશામાં પુષ્કરવર દ્વીપનું વિજય નામનું દ્વાર આવેલ છે. આ દ્વાર આઠ જનની ઊંચાઈ વાળું છે. વિગેરે પ્રકારથી જંબુદ્વીપના વિજય દ્વારનું જે પ્રમાણે વર્ણન કરવામાં આવેલ छ. १ प्रमाणे वर्णन मा विश्य हार्नु ५ ४ी वे'. 'एवं चत्तारि वि दारा' को प्रमाणे पातपाताना स्थानमा ये वैश्यन्त विगैरे माहीन।
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy