SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ७१२ जीवाभिगमसूत्रे aari कालो हम्म वारस य सयसहस्साई | नव य सया पन्नासा तारागण कोडिकोडीणं ॥ ३ ॥ ' छाया - द्वाचत्वारिंशच्चन्द्राः द्वाचत्वारिंशच्च दिनकरा दीप्ताः । कालोदधौ एते चरन्ति संवद्ध लेश्याकाः ॥ १ ॥ नक्षत्राणां सहस्राणि शतं च द्वासप्तति ज्ञतव्यम् । पट्शतानि पण्णवतिर्ग्रहाणां त्रीण्येव सहस्राणि ॥ २ ॥ अष्टाविंशतिः कालोदधौ द्वादशसहस्राणि । नव च शतानि पंचाशदधिकानि तारागणकोटिकोटीनाम् ||३|| इति ॥९५॥ पुष्करद्वीपवर्णनम् - मूलम् - कालोयं णं समुदं पुक्खरवरे णामं दीवे वट्टे-वलयागारसंठाणसंठिए सव्वओ समता संपरिक्खित्ते तहेव जाव समचक्कवालसंठाणसंठिए-नो विसमचक्कवालसंठाणसंठिए । पुक्खवर्ण भंते! दीवे केवइयं चक्रवालविक्संभेणं केवइयं परिक्खेवेणं पन्नत्ते ? गोयमा ! सोलस जोयणसयसंहस्साइं चक्कवालतदुक्तम्- 'नक्खत्ताण सहस्सा सयं च बावन्तरं मुणेयव्वं छच्च सया छन्नउया गहाण तिन्नेव सयसहस्सा अट्ठावीस कालोयहिम्मि बारसय सयसहस्साई नव य सया पन्नासा तारागण कोडिकोडीर्ण' ११७२ नक्षत्रों ने वहां योग किया है अब भी वे इतने ही वहां योग करते हैं और आगे भी इतने ही वे वहां योग करेंगे ३६९६ ग्रहों ने वहां चाल चली है अब भी इतने ही ग्रह वहां चाल चलते हैं और आगे भी इतने ही ग्रह वहां चाल चलेंगे तारागणों का प्रमाण ऊपर प्रकट कर ही दिया गया है ॥९६॥ भेटवान्न तारागणे। त्यां शोलशे. ४र्छु यछे - 'नक्खत्ताण सहस्सा सयं च बावत्तरं मुणेयब्वं छच्च सया छन्नउया गहाण तिन्नेन सयसहस्सा अट्ठावीसं कालोयहिम्मि चारसय सयसहस्साइं नवयसया पन्नासा तारागण कोडिकोडीणं' ११७२ અગીયાર સે ખેતેર નક્ષત્રાએ ત્યાં ભૂતકાળમાં ચેગ કર્યાં છે. વમાનમાં પણ તે એટલાજ ચેાગ કરે છે. અને ભવિષ્યમાં પણ એટલાજ નક્ષત્રો ત્યાં ચેાગ કરશે. ૩૬૯૬ છત્રીસસે છન્તુ ગ્રહેાએ ત્યાં ચાલ ચાલી છે. વમાનમાં પણ એટલા જ ગ્રહે। ત્યાં ચાલ ચાલે છે. અને ભવિષ્યમાં પણ એટલાજ ગ્રહી ત્યાં ચાલ ચાલશે. તારાગણાનું પ્રમાણ ઉપર ખતાવી જ દીધું છે. સૂ॰ ૯૫
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy