SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. ३ सू.९६ कालोद समुद्र निरूपणम् ७११ यरा दित्ता - कालोदधिम्मि एए चरंति संबद्धलेस्सागा' हे गौतम! कालोदे खल समुद्रे द्वाचत्वारिंशच्चन्द्रा प्रभासन्ते स्म प्रभासन्ते - प्रभासिष्यन्ते, द्विचत्वारिंशत्२ चन्द्राः दिनकरा दीप्ताः - अप्रभासन्त - प्रभासन्ते - प्रभासिप्यन्ते च ते चरन्ति संवद्धलेश्याकाः । 'कालोदहिम्मि अट्ठावीसं च-वारससयसहस्साई नव च सया - तारागण कोडिकोडोणं सोभेसु वा कालोदधौ - अष्टाविंशतिः - च द्वादशशतसहस्राणि पंचाशदधिकानि नव च शतानि तारागणानां कोटिकोटचः - अशोभन्तशोभन्ते - शोभिष्यन्ते, अत्रत्य प्रमाण मन्यदपि कथितम् — 'बायालीसं चंदा - वायालीसं च दिणयरा दित्ता । कालोयहिम्मि एए चरंति संबद्धलेस्सागा ॥१॥ नक्खत्ताण सहस्सा सयं च बावत्तरं मुणेयव्धं । छच्चसया छन्नउया गहाण तिन्नेव य सहस्सा ॥२॥ पहिले प्रकाश दिया है अब भी इतने ही चन्द्रमा वहां प्रकाश देते हैं और आगे भी इतने ही चन्द्रमा वहां प्रकाश देंगे 'कालोएणं समुद्दे वायालीसं चंदा बायालीसं च दिणयरा दित्ता' इसी तरह उस कालोद समुद्र में ४२ चन्द्र एवं ४२ सूर्य तपे हैं अब भी इतने ही चन्द्र सूर्य वहां तपते हैं और आगे भी इतने ही सूर्य वहां तपेगें' 'कालोदधिम्मि एते चरंति संवद्धलेसागा' इस प्रकार से कालोदधि समुद्र में संवद्ध लेश्या वाले ४२ चन्द्र और ४२ सूर्य हैं तथा उस कालोदधि समुद्र में 'अट्ठाari कालोदधिम्म बारस सयसहस्साई नव य सया पन्नासा तारागणकोडिकोडीणं सोमेसु वा २' २८१२९५० अट्ठवीस लाख बारह हजार नौ सौ पचास कोडाकोडी तारागण शोभित हुए हैं, अब भी इतने ही वहाँ वे शोभित होते हैं और आगे भी इतने ही वे वहां शोभित होंगे સમુદ્રમાં ૪૨ બેતાલીસ ચંદ્રમાએએ પહેલાં પ્રકાશ કર્યો છે. વર્તમાનમાં પણ એટલા જ ચંદ્રો ત્યાં પ્રકાશ આપે છે. અને ભવિષ્યમાં પણ એટલા જ ચંદ્રો त्यां प्राश खायशे. 'कालोएणं' समुद्दे बायालीसं च दिणयरा दित्ता' से ४ प्रभा એ કાલેાદ સમુદ્રમાં ૪૨ ખેંતાલીસ સૂર્યાં તપ્યા છે. વમાનમાં પણ એટલાજ त्यां तथे छे, मने लविष्यभां पाशु भेटला न सूर्यो त्यां तयशे. 'कालोदधिम्मि एते चर ंति संबद्धलेस्सागा' मा रीते असोदधि समुद्रमां संगद्ध सेश्यावाणा ४२ में ताલીસ ચદ્રો અને ૪ર ખેંતાલીસ સૂર્યો છે, તથા એ કાલેાધિ સમુદ્રમાં અટ્ટાવીન कालोदधिम्मच बारससयसहम्साई नव च सया तारागण कोडिकोडीणं सोभस वा३' ૨૮૧૨૯૫૦ અઠયાવીસ લાખ ખાર હજાર નવસેા પચાસ કાડા કાઢી તારાગા શાભિત થયા છે, વમાનમાં એટલાજ ત્યાં શાલે છે. અને ભવિષ્યમાં પણ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy