SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ७०५ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.९६ कालोदसमुद्रनिरूपणम् जयंते णामं दारे पन्नत्ते' हे भदन्त ! कालोदस्य समुद्रस्य कस्मिन् स्थले जयन्तद्वारम्-समाधत्ते-कालोदस्य पश्चिमान्ते पुष्करद्वीप पश्चिमार्धस्य पूर्वेण शीतामहान द्याः उपरि यः प्रदेशः प्रथितस्तत्र कालोदसमुद्रस्य जयन्तद्वारं विजानीहि, एतदपि जम्बूद्वीपगत जयन्तद्वारवत्, 'कहि णं भंते ! अपराजिए णामं दारे पन्नत्ते ? गोयमा ! कालोदसमुदस्स उत्तरद्धपेरंते-पुक्खववरदीवोत्तरद्धस्स दाहिणओ एत्थणं कालोदसमुदस्स अपराजिए णामं दारे पन्नत्ते सेसं तचेव' हे भदन्त ! अपराजित द्वारं क्व खलु जानीयाम् ? उत्तरमाह भगवान् कालोदसमुद्रस्य उत्तरप्रान्तान्ते पुष्करद्वीपोत्तरार्धस्य दक्षिणस्याम् अत्र कालोदस्य स्थलविशेषेऽपराजितं नामद्वार विजानीहि शेषं तद् विजयादि द्वाराणां जंबूद्वीपगतानाम् अष्टौ योजनानि ऊर्ध्वमुच्चस्त्वेन० उपक्रम्य निरवशेप वक्तव्यमिव वैशिष्टयञ्च 'कालोदे' इत्येवेति । अतः परं पारस्परिकमन्तरं प्रस्तौति द्वाराणाम्दीवस्स पच्चस्थिमद्धरस पुरस्थिमेणं सीयाए महाणईए उप्पि एत्थंणं जयंते णामं दारे पन्नत्ते' हे गौतम ! कालोदसमुद्र के पश्चिमान्त में पुष्करार्धद्वीप के पश्चिमा के पूर्व भाग में सीता महानदी के ऊपर जयन्तद्वार कहा गया गया है 'कहि णं भंते ! अपराजिए णामं दारे पन्नसे' हे भदन्त ! कालोदसमुद्र का अपराजितद्वार कहां पर कहा गया है ? 'गोयमा ! कालोदसमुदस्स उत्तरपेरंते पुक्खरवर दीवोत्तरद्धस्स दाहिणओ एत्थणं कालोदसमुदस्स अपराजिए णामं दारे पन्नत हे गौतम ! कालोद समुद्र के उत्तर के अन्त में पुष्करवर द्वीप के उत्तरार्ध से दक्षिण में कालोद समुद्र का अपराजित नामका हार कहा गया है 'सेसं तं चेव' बाकी और सब कथन जम्बूद्वीपगत विजयादि द्वारों के जैसा ही है इन सब दारों की ऊंचाई आठ योजन की है। पच्चत्थिमपेरते पुक्खरवरदीवम्स पच्चस्थिमद्धम्स पुरथिमेणं सीयाए महाणईए उपि एत्थ णं जयंते णाम दारे पण्णत्ते गौतम | Rate समुद्रमा पश्रिमान्तमा પુષ્કરાઈ દ્વીપના પશ્ચિમાધના પૂર્વ ભાગમાં સીતા મહા નદીની ઉપર જયન્ત नामर्नु वा२ मावेस छ. 'कहिणं भंते ! अपराजिए णामं दारे पण्णत है - वन सा समुद्रनु २०५२।त् नामर्नु बार ४यां याद छे ? 'गोयमा ! कालोदसमुद्दम्स उत्तरपेरते पुक्खरवरदीवोत्तरद्धस्स दाहिणओ एत्य णं आलोदसमुद्दरस अपरांजिए णामं दारे पण्णत्ते' हे गौतम ! it सनी उत्तरना मतमा પુષ્કરવર દ્વીપની ઉત્તરાર્ધથી દક્ષિણમાં કાલેદ સમુદ્રનું અપરાજીત નામનું દ્વાર मावेस छे. 'सेसं तं चेव' मानु जी तमाम ४थन भूद्वीपमा मावस विभયાદિ દ્વારેના કથન પ્રમાણે જ છે. આ બધા કારેની ઉંચાઈ આઠ જનની છે. मी०८९
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy