SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ७०४ जीवाभिगमसूत्र द्रस्य विजयद्वारप्रज्ञप्तम्, तच्च 'अद्वेव जोयणाई तं चेव पमाणं जाय रायहाणीओ' अष्टैव योजनानि ऊर्ध्वमुच्चरत्वेनेत्यादि विजयद्वारस्य जंबूद्वीपगतस्य यथा प्रमाण यथा वा राजधानी सर्व तदेव ज्ञातव्यम् । 'कहि णं भंते ! कालोदस्स समुहस्स वेजयंते णामं दारे पन्नत्ते ? गोयमा ! कालोदसमुदस्स दक्षिणपरंने पुक्खरवरदीवस्स दक्खिणद्धस्स उत्तरेणं एत्थणं कालोयसमुदस्स वेजयंने णामं दारे पन्नत्ते' हे भदन्त ! कालोदसमुद्रस्य क्य नु खलु वैजयन्तं द्वारम् ? भगवानाहगौतम ! कालोदसमुद्रदक्षिणान्ते पुष्करवरद्वीपदक्षिणार्धस्योत्तरतोऽत्र खलु कालोदस्य वैजयन्तं नाम द्वारम्, तदपि जम्बूद्वीपगत वैजयन्तद्वारवद्वक्तव्यम्, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । 'कहिणं भंते ! कालोदस्स समु हस्स जयंते नामं दारे पन्नत्ते ? गोयमा ! कालोयसमुहस्स पच्चत्थिमपेरंते पुक्खरवरदीवस्स पच्चत्थिमद्धस्स पुरस्थिमेणं सीयाए महाणईए उपि एत्थणं द्वार के जैसा ही जानना चाहिये 'जाव रायहाणीओ' यावत् राजधानी तक का कथन यहां पर कर लेना चाहिये हम इस विषय पर प्रकाश ग्रन्थ के बढ जाने के भय से पुनः नहीं डाल रहे हैं । 'कहिणं भंते ! कालोयस्स समुदस्स वेजयंते णामं दारे पण्णत्ते' हे भदन्त ! कालोदसमुद्र का वैजयन्तद्वार कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! कालोदसमुदस्स दाक्खिणपेरंते पुक्खरवरदीवस्स दक्खिणद्धस्स उत्तरेणं एत्थ णं कालोयससुद्दस्त वेजयंते णामं दारे पन्नत्त' हे गौतम ! कालोदसमुद्र की दक्षिण दिशा के अन्त में पुष्करवरद्वीप के दक्षिणार्ध के उत्तर में कालोदममुद्र का वैजयन्त द्वार कहा गया है 'कहि णं भंते ! कालोयसमुदस्स जयंते णामं दारे पन्नत्ते' हे भदन्त ! कालोदसमुद्र का जो जयन्त द्वार है वह कहां पर कहा गया है ? 'गोयमा ! कालोदसमुदस्स पच्चत्थिमपेरंते पुरवरवरકરી લેવું જોઈએ. ગ્રંથ વિસ્તારના ભયથી તે કથન ફરીથી અહીંયાં કહેલ નથી. 'कहिणं भते | कालोयस्स समुहम्स वेजय ते दारे पण्णत्ते' हे सगवन् सो समुनु વિજયન્ત નામનું દ્વાર કયાં કહેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમ स्वामी छ गोयमा । कालोद सगुदास दक्खिणपेरते पुक्खरवर दीवस्स उत्तरेणं एत्थणं कालोय समुदस्स वेजयते पारे पण्णत्ते' है गौतम ! सो सभुદ્રની દક્ષિણ દિશાના અંતમાં પુષ્કરવાર દ્વીપના દક્ષિણાની ઉત્તરમાં કાલેદ समुद्रनु वैयन्ता उपाभा मावेस छे. 'कहिणं भंते । कालोय समुदस्स जयते णाम दारे पण्णत्ते के सावन् । सो समुद्रनु रे यन्त नामनु दार छ ते ज्या भासण मावत छ ? उत्तरमा प्रभुश्री ४९ छ -'गोयमा ! कालोयसमुहस्स
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy