SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ उ. ३ सू. ९५ धातकीखण्डनिरूपणम् ६९७ भावात् ! अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्तशतानि घातकीपण्डे द्वीपे तारागणकोटिकोटीनां शोभावन्ति - अभवन् शोभन्ते - शोभिष्यन्ते एतदपि - एकशशिनस्तारा परिमाणं द्वादशभिर्गुणयित्वा भावनीयम् । उक्तञ्च 'बारस चंदा सूरा नक्खत्तसया य तिम्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायइसंडे ॥१॥ अव सयसहस्सा तिन्नि सहस्सा य सत्त य सयाउ । धायसंडे दीवे तारागण कोडिकोडीओ || २ || छाया - द्वादशचन्द्राः सूर्याः नक्षत्र शतानि च त्रीणि षट्त्रिंशाणि । एकं च ग्रहसहस्रं षट्पंचाशद् धातकीपण्डे ||१|| अष्टैव शतसहस्राणि त्रीणिसहस्राणि च सप्त च शतानि तु । anantaण्डे द्वीपे तारागण कोटिकोटयः ||२|| इति ॥ ९५ ॥ अथ कालोदसमुद्र वक्तव्यता - मूलम् - धायइसंडं णं दीवं कालोए णामं समुद्दे-बट्टे वलयागारसंठाणसंठिए सव्वओ समता संपरिक्खित्ता णं चिटूइ | कालोए णं समुद्दे किं समचक्कवालसंठाणसंठिए विसमचक्कवाल संठाणसंठिए ? गोयमा ! समचक्कवालसंठाणसंठिए नो विसमचकवाल संठाणसंठिए । कालोए णं भंते! समुद्दे केवइयं चक्क वालविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते ? गोयमा ! अट्ट जोयणसय सहस्सा चक्कवालविक्खभेणं एकाणउइ जोयणसयसहस्साइं सत्तरि सहस्साइं छच्च पंचुत्तरे जोयणसए किंचि विसे साहिए परिक्खेवेणं पन्नत्ते । से णं एगाए पउमवरवेइयाए परिवार में २८ नक्षत्र होते हैं इसलिये नक्षत्रों की संख्या तीन सौ छत्तीस कही गई है एक एक राशि के परिवार में ८८ - ८८ महाग्रह होते हैं इस लिये एक हजार छप्पन महाग्रह कहे गये हैं एक शशि का परिवार १२ से गुणा करके निकाल लेना चाहिये | ॥९५॥ સખ્યા ૩૩૬ ત્રણસેા છત્રીસ કહેલી છે. એક એક ચંદ્રના પરિવારમાં ૮૮– અઠયાસી મહાગ્રહી હેાય છે. તેથી એક હજાર અને છપ્પન મહાગ્રહેા કહેલા છે. એક ચંદ્રના તારા પરિવાર ૧૨ ખાર ગા કરીને કહેવા જોઇએ. ૫ સૂ૦ ૯૫ मी० ८८
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy