SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र नक्खत्तसया य तिम्नी छत्तीसा एगं च गहसहरसं छप्पन्नं धायइरांडे । अहेव सयसहस्सा तिन्नि सहस्साई सत्त य सहस्साई धायइसंडे दीवे तारागण कोडिकोडीणं सोभे सु वा-३' हे गौतम ! द्वादशचन्द्राः अनघतभूतेऽद्यतनेऽनधतने भविष्यति च प्रभासितवन्तः, प्रमासन्ते, प्रभासिप्यन्ते, एवं चतुर्विंशं शशिस्वयः, नक्षत्रशतानि च पतिशानि चन्द्रमसा सूर्येण च साध योगमयुञ्जन्युञ्जन्ति-योक्ष्यन्ति, तत्र पत्रिंशानि नक्षत्राणां शतानि एकैकस्य शशिनः परिवारेऽष्टाविंशते नक्षत्राणां सद्भावात् । एवं च-पट्पञ्चाशदधिकं महाग्रहसहसं चारं चरिष्णवो धातकीपण्डे ? एकैकस्य शशिनः परिवारेऽष्टाशीते महाग्रहाणां हे गौतम ! धातकीखण्ड में १२ चन्द्रमाओं ने पहिले प्रकाश दिया है अब भी वे इतने ही प्रकाश देते हैं और आगे भी वे इतने ही प्रकाश देगें 'एवं चउवीसं ससिरविणो' इसी तरह वहां १२ सूर्य पहिले तपे हैं इतने ही वे वहां अब भी तपते रहते हैं और आगे भी वे इतने ही वहां पर तपेगें इस प्रकार चन्द्र और सूर्य मिलकर ये वहां २४ कहे गये हैं। कहा भी है 'वारस चंदा सूरा नक्खत्त सताय तिनि छत्तीसा। एगं च गहसहस्सं छप्पन्नं धायईसंडे' बारह चन्द्र एवं बारह सूर्य तथा तीन सौ छत्तीस नक्षत्र एक हजार छप्पनग्रह 'अटेव सयसहस्सा तिन्नि सहस्साय सत्तय सयाउ । धायइसंडे दीवे तारागण कोडाकोडीओ' आठ लाख तीन हजार सात सौ कोडाकोडी तारा वहां शोभित हए है शोभित होते रहे हैं और शोभित होंगे । एक एक चन्द्रमा के હે ગૌતમ ! ધાતકીખંડમાં ૧૨ બાર ચંદ્રમાએ પહેલાં પ્રકાશ આપેલ છે. વર્તમાનમાં પણ તે બાર ચંદ્રમા જ પ્રકાશ આપે છે. અને ભવિષ્ય કાળમાં पशु मेटमा यो त्यो १२॥ २मा५शे. 'एवं चउबीसं ससिरविणो' मेरी प्रमाणे ત્યાં ૧૨ બાર સૂર્યો પહેલાં તપ્યા હતા. એટલા જ સૂર્યો ત્યાં વર્તમાનમાં પણ તપે છે. અને ભવિષ્યમાં પણ એટલા જ સૂર્યો ત્યાં તપશે, એ રીતે ચંદ્રો અને सू भणी त्या २४ यावास थाय छे. ४यु ५ छ-'वारसचंदासूरा नक्खत्त सोय तिन्नि छत्तीसा एगंच गहसहस्सं छप्पन्नं धाईसंडे' प्राणुसे। छत्रीस 338 नक्षत्र १०५६ मे २ मिने छन हा 'अट्रेव सयसहम्सा तिन्नि सहस्साय सत्तय सयाउ' तथा मा8 तर सातसे डी तारामा त्यो पहेसा શેભેલા છે? વર્તમાનમાં લે છે. અને શોભિત થશે. એક એક ચંદ્રમાનાં - પરિવારમાં ૨૮ અઠયાવીસ ૨૮ અઠયાવીસ નક્ષત્ર હોય છે, તેથી નક્ષત્રોની
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy