SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ.३ सू. ९५ लवणसमुद्रस्य संस्थाननिरूपणम् ६६९ परिमाण सामस्त्येन प्रज्ञप्त इति प्रश्नः, भगवानाह -'गोयमा ! लवणे णं समुद्दे दो जोयणसयसहस्साई चकवाल विक्खंभेणं' हे गौतम ! द्वे योजनशतसहस्रे २००००० चक्रवालविष्कम्भेण, पञ्चदशयोजनसहस्राणि १५००००० एकाशीतिः सहस्राणि शतं चैकोनचत्वारिंशं किचिद् विशेपोनं परिक्षेपेण परिधिना प्रज्ञप्तः, एकं योजनसहस्रमुढेधेन, पोडशयोजनसहस्राणि उत्सेधेन, सप्तदशयोजनसहस्राणि सर्वाग्रेणोत्सेधोद्वेधमीलनेन प्रज्ञप्तः । अत्र लवणसमुद्रस्य धनप्रतरगणितभावना एवं भवति-तत्र प्रतरभावनाप्रकारः-लपणसमुद्रसत्कविस्तारपरिमाणात् द्विलक्षयोजनरूपात दशयोजनसहस्राणिशोध्यन्ते शोधितेपु तेषु शेपस्या क्रियते ततो जातानि पंचनवतिः सहस्राणि, प्राकशोधितानि दशसहस्राणि तत्र प्रक्षिप्यन्ते ततो जातं के उत्तर में प्रभु कहते हैं-'गोयमा ! लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं, पण्णरस जोयणसतसहस्साई एकासीतिं च सहस्साई सतं च इगुयालं किंचि विसेसूणे परिक्खेवेणं हे गौतम ! चक्रवाल विष्कम्भ की अपेक्षा लवणसभुद्र दो लाख योजन का है परिधि की अपेक्षा लवणसमुद्र कुछ कम पन्द्रह लाख एकासी हजार एक सौ उनतालीस योजन का है 'एग जोयणसहस्सं उन्धेहेणें गहराई की अपेक्षा लवणसमुद्र एक हजार योजन का है "सोलस जोयणसहस्साइं उस्सेहेण, सरारसजोयणसहस्साई सम्वरगेण पण्णत्ते' ऊंचाई की अपेक्षा लवणसमुद्र सोलह हजार योजन का है उत्सेध और उद्वेध के परिमाण को मिलाने की अपेक्षा लवणसमुद्र १७ हजार योजन का है। यहां लवणसमुद्र की पूर्वोचों ने जो धन प्रतरगणित की भावना भाचित है उसे हम शिष्य जनों के अनुग्रह के निमित्त प्रकट करते हैं-प्रतर को लाने के लिये यह करण- सूत्र है-लवणसमुद्र . त्तरमा अनुश्री गौतमस्वामीन हे छ -'गोयमा ! लवणेणं समुद्दे दो जोयण सयसहस्साई चक्कवालविक्खंभेणं पण्णरसजोयणसयसहस्साई एकासीतिं च सह. स्साई सतं च इगुयालं किंचि विसेसूणे परिक्खेवेणं' 3 गौतम ! यपाल वि. ભની અપેક્ષાએ લવણ સમુદ્ર કંઈક એ છે ૧૫ પંદર લાખ એકાસી હજાર मेसी A3eीस योजना छ. 'एग जोयणसहस्सं उब्वे हेणं' 5 अपे. क्षाथी व समुद्र से २ योजना छ. 'सोलस जोयणसहस्साई उस्सेहेणं, सत्तरसजोयणसहस्साई सव्वग्गेणं पण्णत्ते' यानी अपेक्षाथी aqy સમુદ્ર ૧૬ સોળ હજાર એજનને છે. ઉલ્લેધ અને ઉધના પરિમાણને મેળે વવાની અપેક્ષાએ લવણ સમુદ્ર ૧૭ સત્તર હજાર એજનને છે. અહીયાં પૂર્વ ચાર્યોએ લવણ સમુદ્રની જે ઘન પ્રતરની ભાવના કરી છે. તેને શિષ્ય
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy