SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ जीवा भिगमसूत्र महर्द्धिकाः यावत्पल्योपमस्थितिकाः परिवसन्ति तेषां प्रणिधया लवणसमुद्रो यावद् नैव खलु एकोदकं करोति क्षुल्लहिमवत् शिखरिणोपंधरपर्वतयोर्देवा महद्धिका स्तेषां खलु प्रणिधया० हैमवतहैरण्यवतयो वर्षधरवर्पयो मनुजाः प्रकृतिभद्रकाः० रोहितांस सुवर्णकूलरूप्यकूलासु सलिलासु देवताः महद्धिका स्तासां खलु प्रणिधया० शब्दापाति विकटापाति वृत्तवैताढय पर्वतेपु देवा महद्धिकाः यावत्पल्योपमस्थितिका परिवसन्ति, महाहिमवद् रुक्मिवर्पधरपर्वतयो देवा महर्द्धिका यावत् पल्योपमस्थितिकाः हरिवपरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रकाः, गन्धापाति-माल्यवत् पर्याययोवृत्तवैताढयपर्वतयो देवा महद्धिकाः निषधनीलवतोवर्षधरपर्वतयो देवा महद्धिकाः सर्वाः ह्रददेवता भणितव्याः, पद्मद तिगिच्छ केसरिहदावसानेषु देवता महर्दिकाः तेषां प्रणिधया० पूर्वविदेहापरविदेहयो वर्पयोरर्हत चक्रवर्ति वलदेव वासुदेवाश्चारणा विद्याधराः श्रमणाः श्रमण्यः श्रावकाः श्राविकाः मनुजाः प्रकृतिभद्रकाः० तेपां प्रणिधया लवणसमुद्रः शीताशीतोदकयोः सलिलयो देवता महद्धिकाः देवकुरुत्तरकुमिनुजाः प्रकृतिभद्रकाः, मन्दरे पर्वते देवता महद्धिकाः० जम्ब्वां च सुदर्शनायां जम्बूद्वीपाधिपतिः अनादृतो नाम देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति० तस्य प्रणिधया लवणसमुद्रो नाऽवपीडयति-नो उत्पीडयति-नैव खलु एकोदकं करोति । अथोत्तरं च खलु गौतम ! लोकस्थितिलोकानुभावश्च यत्-लवणसमुद्रो जम्बूद्वीपं द्वीपं नाऽवपीडयति-नो उत्पीडयति नैव खलु एकोदकं करोति ॥९॥ टीका-'लवणे णं भंते ! समुद्दे कि संठिए पन्नत्ते' हे भदन्त ! योऽसौ श्रूयते लवणः समुद्रः स खलु किं संस्थानसंस्थितः किमाकारवान् प्रज्ञप्तः समाधत्ते भगवान्-'गोयमा ! गोतित्थसंठिए-नावासंठाणसंठिए - सिप्पिसंपुडसंठिएआसखंघसंठिए वलभीसंठिए बट्टे वलयाकारसंठिए पन्नत्ते' हे गौतम ! गोतीर्थ 'लवणे णं भंते ! समुद्दे किं संठिए पण्णत्ते' इत्यादि । टीकार्थ-हे भदन्त ! लवणसमुद्र का संस्थान कैसा कहा गया है ? उत्तर में प्रभु कहते हैं-'गोयमा ! गोतित्थसंठिए नावा संठाणसंठिए सिप्पिसंपुडसंठिए, आसग्बंधसंठिए वलभिसंठिए बट्टे वलयागारसंठाणसंठिए पण्णत्ते' हे गौतम ! लवणसमुद्र का संस्थान जैसा गो 'लवणेणं भंते ! समुद्दे कि संठिए पण्णत्ते' त्या ટીકાઈ–હે ભગવન ! લવણું સમુદ્રનું સંસ્થાન કેવું કહેવામાં આવેલ છે? मा. प्रश्न उत्तरमा प्रभुश्री गौतमस्वामीन ४ छ -'गोयमा। गोतित्थ संठिए नावा संठाणसंठिए सिप्पिसंपुडसंठिए आसखंधसंठिए वलमिसंठिए वट्टे बलयागारसंठाणसंठिए पण्णत्ते के गौतम! सणुसभुद्रनु सथान गातीर्थन
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy