SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ ६५६ ...जीया मिगमने पश्चनवतिः, तत्राद्येन पश्चनवगिलक्षणेन रागिना निमज्यने लब्धम गोजनम्, उक्तञ्च-'पंचाणउइसहस्से गंतृणं जोयणाणि उभयो चि। जोयणसहस्समेग लवणे ओगाहो होइ ॥१॥ पंचाणउई णवगे लवणे गंनृणं जोयणाणि उभयो वि । जोयणमेगं लवणे आगाहणं मुणेयया ॥२॥ छाया-पञ्चनवति सहस्राणि गत्वा योजनान्युभयोरपि । योजनराहस्र मेकं लवणे अवगाहना भवनि । १॥ पश्चनवति लवणे गत्वा योजनान्युभयोरपि । योजनमेकं लवणे अवगाहना नातच्या ॥२॥ पञ्चनवति योजनपर्यन्ते च यद्यक योजनमवगाहः उनः (अर्थात्) पंचनवति गव्यतपर्यन्ते एकं गव्युतं पश्चनवति धनुः पर्यन्ते एकं धनु इत्यादि लब्धं भवति । फिर आद्यराशि १५ से भाग देने पर १ जो आता है वह १ योजन गहराई होती है यह प्रकट करता है इन से यह बात ज्ञान हो जाती है कि ९५०० योजन जाने पर जब एक हजार योजन की गहराई है तो ९५ योजन में १ योजन की गहराई है उक्तंच पंचाणउइसहस्से गंतृणं जोयणाणि उभओ वि । जोयणमहस्समेग लत्रणे ओगाहओ होइ॥१॥ पंचाणउइण लवणे गंतृणं जोयणाणि उभओ वि । जोयणमेगं लवणे ओगाहेणं मुणेयचा ॥२॥ इसी तरह से त्रैराशिक विधि द्वारा ऐसा भी समझ लेना चाहिये कि जब ९५ योजन पर्यन्त क्षेत्र में ९ योजन की गहराई आती है तो કરવાથી ૯૫ પંચાગુ આવે છે. આ પંચાણુમાં પહેલી રાશી જે ૯૫ પંચાણ છે તેનાથી ભાગવાથી જે ૧ એક આવે છે. તે ૧ એક જન તેની ઉંડાઇ થાય છે. તે બતાવે છે. આનાથી એ વાત જાણી શકાય છે કે-૯૫૦૦૦ પંચાણ હજાર જન જવાથી જ્યારે એક હજાર એજનની ઉંડાઈ છે. તે પંચાણ જનમાં એક એજનની ઉંડાઈ થાય છે. કહ્યું પણ છે કે 'पंचाणउइ सहरसे गंतूणं जोयणाणि उभओ वि । जोयण सहम्समेगं, लवणे ओगाहओ होई ॥ १ ॥ पंचाणउड लवणे गंतूणं जोयणाणि उमओ वि । जोयणमेगं लवणे ओगाहेणं मुणेयवा ॥ २ ॥ એ જ પ્રમાણે રાશિક વિધિ પ્રમાણે એવું પણ સમજી લેવું જોઈએ કે જ્યારે ૯૫ પંચાણુ જન પર્યન્તના ક્ષેત્રમાં ૯ નવ જનની ઉંડાઈ આવે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy