SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ६५२ जीवाभिगमसूत्र उद्वेध-परिवृद्धिं दर्शयतिमूलम् -लवणेणं भंते! समुद्दे केवइयं उव्वेह परिवुड्डीए पण्णत्ते ? गोयमा ! लवणस्त णं समुदस्स उभओ पासिं पंचाणउइ २ पएसे गंता पएसं उध्वेहपरिवुड्डीए पन्नत्ते पंचाणउइ२ वालग्गाइं गंता वालग्गं उबेहपरिवुड्डीए पन्नत्ते पंचाणउइ २ लिक्खाओ गंता लिक्खा उब्वेहपरिवुड्डीए पन्नत्ते पंचाणउइ पंचाणउइ जवाओ जवमझे अंगुलविहत्थि रयणी कुच्छी धणु (उबेहपरिवुड्डीए) गाउथ जोयण जोयणसय जोयणसहस्साई गंता जोयणसहस्सं उव्वेहपरिवुड्डीए । लवणेणं भंते ! समुद्दे केवइयं उस्सेहपरिवुड्डीए पन्नत्ते ? गोयसा! लवणस्स णं समुदस्स उभओ पासिं पंचाणउइं पएसे गंता सोलस पएसे उस्सेह परिवुड्डोए पन्नत्ते गोयमा लवणस्स णं समुदस्स एएणेव कमेणं .जाव पंचाणउई २ जोयणसहस्साइं गंता सोलसजोयणसहस्साई उस्सेहपरिवुड्डीए पन्नत्ते ॥सू० ९२॥ ___ छाया-लवणः खलु भदन्त ! समुद्रः कियान् उद्वेधपरिवृद्धया प्रज्ञप्तः ? गौतम ! लवणस्य खल्लु समुद्रस्य उभयोः पार्श्वयोः पश्चनवति २ प्रदेशान् गत्वा प्रदेशः उद्वेधपरिवृद्धया प्रज्ञप्तः, पश्चनवति २ वालाग्राणि गत्वा वालाग्रम् उद्वेधपरिवृद्धया प्रज्ञप्तम्, पञ्चनवति २ लिक्षाः गत्वा लिक्षा उद्वेधपरिवृद्धया प्रज्ञप्ता पञ्चनवति यवान् यवमध्यान् अगुलवितस्तिरत्निकुक्षिधनुगव्यूतयोजनयोजनशतयोजनसहस्राणि गत्वा योजनसहस्रम् उद्वेधपरिवृद्धया । लवणः खलु भदन्त ! समुद्रः कियान् उत्सेधपरिवृद्धया प्रज्ञप्तः ?, गौतम ! लवणस्य खलु समुद्रस्य उभयोः पार्श्वयोः पश्चनवतिं प्रदेशान् गत्वा पोडशप्रदेशा उत्सेधपरिवृद्धया प्रज्ञप्ताः, गौतम! लवणस्य खलु समुद्रस्य एतेनैव क्रमेण यावंत पश्चनवर्ति२ योजनसहस्राणि गत्वा पोडशयोजनसहस्राणि उत्सेधपरिवृद्धया प्रज्ञप्तः ।।सू. ९२॥ उद्वेध परिवृद्धि का कथन'लवणे णं भंते ! समुद्दे केवइयं उव्वेह परिवुडीए पण्णत्ते' इत्यादि। ઉદ્દે પરિવૃદ્ધિનું કથન 'लवणेणं समुद्दे केवइयं उब्वेहपग्वुिड्ढीए पन्नत्ते' त्याह
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy