SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टोका प्र. ३ उ. ३ सू. ९१ देवद्वीपादिगतचन्द्र सूर्ययोः निरूपणम् ६४९ पूर्णप्रमाणा:, 'वोसट्टमाणा - वोलट्टमाणा सममरघडत्ताए चिर्हति' वोराहमाणापरिपूर्णभृततया - उल्लुठन्तः इव, वोलट्टमाणा - विशेषत उल्लुठन्त इव समभरघटतया तिष्ठन्ति, समः - परिपूर्णो भरो-भरणं यस्य स समभरः परिपूर्णभृत इत्यर्थः स चासौ घटथ समभरघटस्तद् भावस्तत्ता तया-समभृतघट इव तिष्ठन्तीति भावः । 'अस्थि भंते । लवणसमुद्दे बहवे ओराला बलाहगा संसेयति संमुच्छंति वावासं वासंति वा' सन्ति खलु भदन्त ! लवण समुद्रे वहव उदारा बलाहका मेघा ये तत्र संविद्यन्ते मूर्च्छनाऽभिमुखा भवन्ति तदनन्तरं संमूर्च्छन्ति ततो वर्षे जलं वर्षन्ति वृष्टिं कुर्वन्ति इति प्रश्नः ? भगवानाह - 'हंता अस्थि' हन्त ! सन्ति- बहुविधा - मेघा वर्षन्ति । 'जहा णं भंते ! लवणसमुद्दे बहवे ओराला वलाहगा संसेयंति - संमुच्छंति - वासं वासंति वा, तडा णं बाहिरएस वि समुद्देसु बहवे ओराला बलाहगा संसेति-संमुच्छंति वासं वासंति' यथा खलु भदन्त ! लवणसमुद्रे ऽनेके जितना जल इनमें होना चाहिये उतना जल भरा हुआ है । पानी से जैसा पूर्णरूप से घट भरा रहता है वैसे ही ये बाहर के सब समुद्र पानी से पूर्णरूप से भरे हुए हैं । ' अस्थि णं भंते ! लवणसमुद्दे बहवो ( ओराला वलाहका संयंति, संमुच्छंति वा वासं वासंति वा' हे भदन्त ! लवणसमुद्र में क्या अनेक उदार मेघ संमूर्च्छना के अभिमुख होते हैं ? संमूर्च्छन जन्म वाले होते हैं ? फिर क्या वे उसमें वसते हैं ? उत्तर में प्रभु कहते हैं - हे गौतम ! 'हंता, अस्थि' हां लवणसमुद्र में अनेक प्रकार के उदोर मेघ संमूर्च्छना के अभिमुख होते हैं संमूर्च्छन जन्म वाले होते हैं और फिर वे उसमें वरसते हैं । 'जहा णं भंते । लवणसमुद्दे बहवे उराला बलाहका संसेयंति, संमुच्छंति वासं वासंति वा तहाणं बाहिरएसु वि समुद्देसु बहवे ओराला बलाहका संसेयंति चिट्ठति' से परिपूर्ण छे. सने नेटसु पाणी तेमां होवु ले ये मेटलु પાણી તેમાં ભરેલ છે. જેમ પાણીથી પૂર્ણ રીતે ઘા ભરેલે રહે છે એજ प्रमाणे महारथी या मधा समुद्री पाणीथी पूरेपूरा भरेला छे. 'अत्थि णं भंते ! लवणसमुद्दे वहवो ओराला वलाहका संसेयंति, संमुच्छंति वा वासं वासंति वा ' હે ભગવન્ ! લવણું સમુદ્રમાં અનેક ઉદાર મેઘા સમૂનાની સમીપતિ હાય છે ? સંપૂન જન્મવાળા હેાય છે ? અને તે પછી તે તેમાં વસે છે ? या प्रश्नना उत्तरमां प्रलुश्री गौतमस्वामीने हे छे - गौतम ! 'हंता અસ્થિ' હા લવણ સમુદ્રમાં અનેક પ્રકારના ઉદાર મેઘા સંમૂનાની નજીક હાય છે. સંપૂન જન્મવાળા હેાય છે. અને તે પછી તેઓ તેમાં વસે છે. 'जहा णं भंते ! लवणसमुद्दे बहवे उराला बलाहका संसेयंति संमुच्छंति वासं वासंति वा जी० ८२ -
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy