SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ફ जीवाभिगमसूत्रे दीविरगाणं दीवेसु समुद्दगाणं समुदेसु सरिसनामसु एवं सूर्याणामपि द्वीपा : पुष्करवरद्वीपस्य पाश्चात्यवेदिकान्तात् पुष्परोदं समुद्र द्वादशयोजन सहस्राण्यवगाह्य तथैव सर्व यावद्राजधान्यः द्वीपगतानां द्वीपे समुद्रगतानां समुद्रे एव एकेपाम् अभ्यन्तरपार्श्वे, एकेषां वाह्यपार्श्वे राजधान्यो द्वीपगतानां द्वीपेषु समुद्रगतानां समुद्रेषु सदृशनामकेषु पुष्करद्वीपगत सूर्याणां द्वीपाः पुष्करवरद्वीपस्य पश्चिमान्ताद वेदिकान्तात् पुष्करोदसमुद्रं द्वादशयोजनसहस्राण्यवगाद्य ज्ञातव्याः, राजधान्यश्च पुनः स्वकीयांनां द्वीपानां पश्चिमदिशि तिर्यगसंख्येयद्वीपसमुद्रान्व्यतिव्रज्याऽन्यस्मिन् पुष्करवरद्वीपे द्वादशयोजनसहस्राण्यवगाह्य पुष्करवरसमुद्रगत चन्द्रसम्बन्धि चन्द्रद्वीपः पुष्करवरसमुद्रपूर्व वेदिकान्तात् पश्चिमदिशि द्वादशयोजन सहस्राण्यवगाद्य प्रतिपत्तव्याः, राजधान्यः स्वकीयद्वीपानां पूर्वदिशि तिर्यगसंख्येयद्वीपसमुद्रानुसमुद्दे चैव गाण अभितरपासे एगाण बाहिरपासे रायहाणीओ दिविलगाणं दीवेसु समुद्दगाणं समुद्देसु सरिसणामएस' इसी तरह से पुष्करद्वीपगत सूर्यो के द्वीप पुष्करवरद्वीप की पश्चिमदिशा की वेदिका के अन्त से पुष्करवर समुद्र को १२ हजार योजन पार कर के पुष्करोदधिसमुद्र में हैं राजधानियों अपने अपने द्वीपों की पश्चिमदिशा में तिर्यगू असंख्यातद्वीप समुद्रों को पार करके अन्य पुष्करद्वीप में बारह हजार योजन की दूरी पर हैं। पुष्करवर द्वीपगत सूर्यो के द्वीप पुष्कर वरद्वीप के पश्चिमान्त वेदिकान्त से पुष्करवरसमुद्र को १२ हजार योजन पार करके स्थित हैं राजधानियां अपने द्वीपों की पश्चिमदिशा में तिर्यगू असंख्यातद्वीप समुद्रों को उल्लङ्घन करके अन्य पुष्कर वर द्वीप में १२ हजार योजन की दूरी पर हैं। पुष्करवर समुद्रगत सूर्य अतिरपासे गाण बाहिरिया पासे रायहाणीओ दिविल्लगाणं दीवेसु समुदगाणंसमुद्देसु सरिसणामएसु' मे प्रभा प्४२ द्वीपमा आावेस सूर्येना द्वीपो यु०५२ ઢીપની પશ્ચિમ દિશાની વેદિકાના અંતથી પુષ્કવર સમુદ્રને ૧૨ ખાર હજાર ચેાજન પાર કરીને પુષ્કરાધિ સમુદ્રમાં છે. રાજધાનીયા પોતપોતાના દ્વીપાની પશ્ચિમ દિશામાં તિયક અસ'ખ્યાત દ્વીપા અને સમુદ્રોને પાર કરીને ખીજા પુષ્કર દ્વીપમાં બાર હજાર ચેાજન દૂર આવેલ છે. પુષ્કરવર દ્વીપમાં આવેલ સૂર્યંના દ્વીપા પુષ્કરવર દ્વીપના પશ્ચિમાન્ત વેશ્વિકાન્તથી પુષ્કવર સમુદ્રને ૧૨ ખાર હજાર ચેાજન પાર કરવાથી આવે છે. આપણા દ્વીપાની પશ્ચિમર્દિશામાં રાજધાનીચેા તિર્ અસખ્યાત દ્વીપા અને સમુંદ્રોને એળ’ગીને ખીજા પુષ્કરવર દ્વીપમાં ૧૨ બાર હજાર ચાજન દૂર છે. પુષ્કરવર સમુદ્રમાં આવેલ સૂયૅસબંધી સૂ દ્વીપ પુષ્કરવર સમુદ્રની પૂર્વ વેર્દિકાન્તથી પશ્ચિમ દિશામાં ૧૨ માર
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy