SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६२८ जीवाभिगमसूत्र राजधान्योऽपि वकानां द्वीपानां पूर्वेण-पूर्वस्यां दिशितिर्यगसंख्येयान् द्वीप समुद्रान् व्यतिव्रज्याऽन्यस्मिन्कालोदसमुद्रे द्वादशयोजनसहस्राणि अवगाह्यविजयराजधानीवद् वक्तव्याः, अन्यत्सर्व विजयराजधानीवत् यावच्चन्द्राः देवाः २ इति । 'एवं सूराणवि' एवं सूर्याणामपि कालोदगतसूर्यद्वीपा अपि वक्तव्याः, 'णवरं कालोयगपच्चस्थिमिल्लाओ वेदियंताओ कालोयसमुद्दपुरच्छिमेणं बारस जोयणसहस्साई ओगाहित्ता' नवरं कालोदकपश्चिमान्तवेदिकान्तात् पूर्वदिशि १२ द्वादश योजनसहस्राण्यवगाथेत्यादि चन्द्रद्वीपवत् वक्तव्यम् । 'तहेव रायहाणीओ सगाणं दीवाणं पच्चस्थिमेणं अण्णंमि कालोयगसमुद्दे तहेव सव्वं' तथैव राजधान्यः स्वकीय द्वीप पश्चिमायामन्यकालोदे समुद्रे द्वादशयोजनसहस्राण्यवगाह ० समुद्दे बारसजोयणा तं चेव सव्वं जाव चंदा देवा २' अपन द्वीप से पूर्व में अन्य कालोद समुद्र में बारह हजार योजन जाने पर वहाँ चन्द्रदीप नामकी राजधानियां हैं। बाकी का और सब कथन विजयाराजधानी की तरह से ही है 'एवं सूराणं वि' इसी तरह का कथन सूर्यों के सूर्यद्वीपों के सम्बन्ध में भी है 'नवरं कालोयगपच्चत्थिमिल्लाओ वेदियंताओ कालोदसमुद्द पुरच्छिमेणं बारसजोयणसहस्साई ओगाहित्ता तहेव रायहाणीओ सगाणं दीवाणं पच्चस्थिमेण अण्णंमि कालोयगसमुद्दे तहेव सव्वं' परन्तु कालोदसमुद्र की पश्चिमवेदिका के अन्त से पूर्वदिशा में १२ हजार योजन आगे जाने पर ठीक इसी स्थान पर सूर्य के द्वीप हैं इसी तरह से राजधानियां हैं । परन्तु ये अपने अपने द्वीप से पश्चिमदिशा में जाने पर अन्य कालोदसमुद्र में १२ हजार योजन की दूरी पर हैं। 'एवं पुक्खरवरगाणं चंदाणं पुक्खसगाणं दीव० पुरथिमेणं अण्णमि कालोयगसमुद्दे पारस जोयणा तं चेव सव्वं जाव चंदा देवा चंदा देवा' पोताना दीपथी पूर्वमा गीत we समुद्रमा मारहुन्नर જન જવાથી ત્યાં ચંદ્ર દ્વિીપ નામની રાજધાની છે. તે સિવાય બાકીનું तमाम ४थन विन्य यानीना ४थन प्रमाणे छे. 'एवं सूराणं वि' मा प्रभानु थन सूर्याना सूर्य दीपान समयमा पY समय से. 'नवरं कालोदग, पच्चस्थिमिल्लाओ वेदियंताओ कालोदसमुद्दे पुरस्थिमेणं बारस जोयण सहस्साई ओगाहित्ता तहेव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं अण्णमि कालोय समुदे तहेव सव्वं' ५२तु sale समुद्रनी पश्चिम वन तथा पूर्व દિશામાં ૧૨ બાર હજાર જન આગળ જવાથી બરાબર એ જ સ્થાન પર સૂર્યને કીપ છે. અને એ જ પ્રમાણેની રાજધાની છે. પરંતુ એ પિતાપિતાના દ્વિીપથી પશ્ચિમ દિશામાં જવાથી બીજા કાલેદ સમુદ્રમાં બાર હજાર જનો દર छ. 'एवं पुक्खग्वरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy