SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टोका प्र.३ उ.३ सू.८२ जम्बूद्रीपगतयोश्चन्द्रयोश्चन्द्रद्वीपनि० ६९ई रस्स पव्वयस्स पुरथिमेणं लवणसमुई बाहसजोयणसहस्साई ओगाहित्ता एत्थ णं अभितरलावण गाणं चंदाणं चंददीवा णामं दीवा पन्नत्ता' कुत्र खलु भदन्त ! आभ्यन्तरौ-मध्यगतदेशचारिणौ, लवणे भवौ लावणिकौ, तौ च तौ तयोश्चन्द्रद्वयोश्चन्द्रद्वीपौ नाम द्वीपौ ? भगवानाह-गौतम ! श्रूयते हि पुराविदां तु मुखतः प्राच्या तु मेरोदिशि क्षारोदं दश-नेत्र योजनशतं संगुण्य सद्भिः शतैः । अभ्यन्तश्चरतोस्तु लावणिकयोः संविश्य चन्द्रौ स्थितौ, द्वीपा चन्द्रमसोः पुमान् क नु नरः सिद्धि विना दर्शयेत् ॥१॥ जम्बुद्वीप नाम्नि द्वीपे मन्दरपर्वतस्य पूर्वदिशि द्वादशयोजनसहस्राणि यावल्लवणसमुद्रमवगाह्याऽत्राऽऽभ्यन्तरलावणिक चन्द्रयोश्चन्द्रौ नाम द्वीपौ प्रज्ञप्तौ, 'जहा जंबुद्दीवगा चंदा तहा भाणियव्वा' यथा-जम्बूद्वीपगतौ चन्द्रविमानावपि तथा भणितव्यौ अस्मिन्नेवसूत्रे-चन्द्रद्वीपमधिकृत्य जम्बूद्वीपगतचन्द्रद्वीपस्य उत्तर में चभु कहते हैं-गोयमा ! 'श्रूयेते हि पुराविदां तु मुखतः प्राच्यां तु मेरोदिशि क्षारोदं दशनेत्रयोजनशतं संगुण्य सद्भिः शतैः ॥ अभ्यन्तश्चरतोस्तु लावणिकयोः संविश्य चन्द्रौ स्थितौ । द्वीपौ चन्द्रमसौ पुमान् क नु नरः सिद्धि विना दर्शयेत् ॥१॥ हे गौतम ! जम्बूहीप नाम के द्वीप में स्थित मन्दर पर्वत की पूर्व दिशा में १२ हजार योजन तक लवणसमुद्र को अवगाहित कर के आगत ठीक इसी स्थान पर आभ्यन्तर लावणिक दो चन्द्रमाओं के दो चंन्द्रदीप हैं 'जहा जंधुदीवगा चंदा तहा भाणियव्या' जिस प्रकार से इसी सूत्र में चन्द्रदीप को लेकर जम्बूद्वीपगत चन्द्रद्वीप की वक्तव्यता उत्तरमा प्रभुश्री छ-'गोयमा । ॐ गौतम । श्रवते हि पुराविदां तु मुखतः प्राच्यां तु मेरोदि शि, क्षारोदं दशनेत्र योजनशतं सगुण्यसद्भिः शतैः ।। अभ्यन्तश्चरतोस्तु लावणिकयोः सविश्य चन्द्रौ स्थितौ, द्वीपौ चन्द्रमसौ पुमान् क्व नु नरः सिद्धिं विना दर्शयेत् ॥ १ ॥ જબૂદીપ નામના દ્વીપમાં રહેલ મંદર પર્વતની પૂર્વ દિશામાં ૧૨ બાર હજાર જન પર્યન્ત લવણ સમુદ્રને અવગાહિત કરીને ત્યાં આવેલ ખરેખર એજ સથાન પર આભ્યન્તર લવણસમુદ્રમાં બે ચંદ્રમાના બે ચંદ્રदीपा छ, 'जहा जंबुद्दीवगा चंदा तहा भाणियव्वा' २ प्रमाणे २॥ सूत्रमा ચંદ્વીપને લઈને જંબૂદ્વીપમાં આવેલ ચંદ્વીપનું કથન કરેલ છે. એ જ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy