SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ६१२ जीवाभिगमसूत्र दावतंसकः प्रज्ञप्तः स च विजयराजधानी प्रासादवटेव वर्णनीयः । 'मणिपेढिया सीहासणा सपरिवारा' तत्प्रासादावतंसकबहुमध्यदेशभागे महत्येका मणिपीठिका, 'तस्यामेकं बृहत्सिंहासनम् सिंहासनचतुर्दिक्षु सामानिकानामग्रमहिपीणां सप्ताऽनीकाऽनीकाधिपतीनां पोडशात्मरक्षकदेवसहस्राणां योग्यानि तावत्प्रमाणकानि भद्रासनानि । 'अट्ठो०' अर्थः पूर्ववदेव, 'उप्पलाई सूरप्पभाई सूरा एत्थ देवा जाव.' हे भदन्त ! तद् द्वीपस्य सूर्यद्वीपनाम्नि को हेतुः ? गौतम ! तद् द्वीपे क्षुद्र-क्षुल्लिकास्वपि वापीपु यावद्विलपङ्क्तिपु वहूत्पलानि यावत्-शत-सहस्रपत्राणि सूर्याऽऽभाऽऽकारवर्णवन्ति तत्तयोगात् किञ्च-सूर्यनामधेयौ द्वौ देवावत्र परिवसतः सूर्यस्वामिकत्वात् । किश्च-सूर्यद्वीप इत्येतस्य शाश्वतं नामधेयं यावन्नित्यः सूर्यद्वीप इति । 'रायहाणीओ सकाणं दीवाणं पच्चत्थिमेणं अण्णम्मि जंबुद्दोवे दीवे तं चेव जाव सूरा देवा' क नु खलु भदन्त ! सूर्यद्वीपयो राजधन्यौ ? गौतम ! सूर्यद्वीप पश्चिमायामन्य जम्बूद्वीपे द्वादशयोजनसहस्राण्यवगाह्य सूर्यदेवयोः सूर्याभिधाने राजधान्यौ सर्वमन्यद्विजया राजधानीवद्वक्तव्यम् यावत्सूयौं देवौ सूयौं देवाविति । सम्प्रति लवणद्वीपगत चन्द्रसूर्यद्वीपवक्तव्यतामाह-'कहि णं भंते ! अभितरलावणगाणं चंदाणं चंददीवा णामं दीवा पन्नत्ता गोयमा ! जंबुद्दीवे दीवे मंदआदि उत्पन्न होते हैं तथा सूर्य नामक ज्योतिषी इन्द्र रहता है इस की सूर्या राजधानी लवणसमुद्र सूर्यद्वीप से पश्चिम में अन्य जंबूद्वीप ‘में १२ हजार योजन आगे जाने पर है बाकी का इस सम्बन्ध में और सब कथन विजया राजधानी के ही जैसा है। लवणद्वीपगत चन्द्र सूर्यदीप वक्तव्यता 'कहिण भंते ! अभितर लावणगाणं चंदाणं चंद दीवा णामं दीवा पण्णत्ता' लवणसमुद्र में रहकर जम्बूद्वीप की दिशा में फिरने वालेशिखा के पहिले २ फिरने वाले दोचन्द्रमाओं के दो द्वीप कहां पर है ? ઉત્પલો વિગેરે ઉત્પન્ન થાય છે. તથા સૂર્ય નામના તિષિક ઈન્દ્ર ત્યાં રહે છે. તેની સૂર્યા રાજધાની લવણ સમુદ્રના સૂર્યદ્વીપથી પશ્ચિમ દિશામાં બીજા જંબુદ્વિીપમાં ૧૨ બાર હજાર જન આગળ જવાથી આવે છે. આ શિવાય બાકીનું બીજુ તમામ આ સંબંધી કથન વિજ્યા રાજધાનીના કથન પ્રમાણે છે. લવણસમુદ્રમાં આવેલ ચંદ્ર સૂર્ય દ્વીપનું કથન 'कहि णं भंते ! अभित्तरलावगाणं चंदाणं चंददीवा णागं दीवा पण्णत्ता' લવણું સમુદ્રમાં રહીને જંબુદ્વીપની દિશામાં ફરવાવાળા–શિખાની પહેલા પહેલા ફરવાવાળા બે ચ દ્રમાના બે ચંદ્રઢી કયાં આવેલ છે? આ પ્રશ્નના
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy