SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ८४ द्विवार जलवृद्धिनिरूपणम् होरात्रे कति कृत्वः कतिधाऽतिशयेन वर्धते-हीयते वेति प्रश्ने भगवानाह'गोयमा ! हे गौतम ! 'लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो २ अइरेग २ वडुइ वा, हायइ वा' लवणः समुद्रः खलु त्रिंशतो मुहूर्तानां मध्ये आधिक्येन द्विकृत्वो द्विचारं वर्धते हासमेति च 'से केणटेणं भंते ! एवं बुच्चइ लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं २ वडइ वा, हायइ वा' तत्केन हेतुना नियमतो भृशं त्रिंशतोऽहोत्रस्य मुहूर्तानां मध्ये द्विवारं वर्धते हीयते वा ? 'गोयमा !' हे गौतम ! 'उमंतेसु पायालेसु वडइ, आपूरितेसु वा पायालेसु वा हायइ' उद्वमत्सु-ऊर्ध्वमुच्छलत्सु पातालेषु वर्धते, आपूरितेषु बा ऽऽपूर्यमाणेषु, आपूरितेषु पातालेषु गतिमान्धं भजते परिहीयते वा ? 'से तेणटेणं गोयमा ! तत्तेनार्थेन हेतुना गौतम ! ब्रहीति प्रश्ने ब्रवीमि-'जगतः स्वाभाव्यात् । 'से बढ़ता है ? और कितनी वार घटता है ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं वड्डति हायति वा' हे गौतम ! लवणसमुद्र. एक दिन रात में दो बार बढता है और दो बार घटता है 'से केणढे णं भंते ! एवं वुच्चइ लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तोअइरेगं २ वडूढइ वा हायइ वा' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि लवणसमुद्र एक दिन रात में दो बार वढता है और दो बार घटता है ? 'गोयमा ! उमंतेसु पायालेसु वड्डइ आपूरितेसु पायालेस हायइ से तेणटेणं गोयमा ! लवणेणं समुद्दे तीसाए मुहत्ताणं दुक्खुत्तो अइरेगं वडावा हायइवा' हे गौतम! अधः और मध्य के त्रिभाग गत वायु के संक्षोभ से पाताल कलशों में से जब पानी ऊंचा उछलता है तब समुद्र में पानी बढता है और जब वे पाताल कलश वायु से आपूरित बने रहते हैं तब पानी हानि भने सीवा२ घट छ १ २॥ प्रश्न उत्तरमा प्रभुश्री ४ छ -'गोयमा ! लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुतो अतिरेगं अतिरेगं बड्डति हायंति वा' હે ગૌતમ! લવણ સમુદ્ર એક રાત દિવસમાં બે વાર વધે છે. અને બે વાર घट छे. 'से केणट्रेणं भंते एवं वुच्चइ लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुतो अइरेगं अइरेगं वड्ढइ वा हायइ वा भगवन् २।५ मे ॥ ४॥२Yथी ४ છે કે-લવણ સમુદ્ર એક રાત દિવસમાં બે વાર વધે છે અને બે વાર ઘટે ७१ ‘गोयमा ! उड्डुमंतेसु पायालेसु वड्ढइ आपूरितेसु पायालेसु हायइ से तेणद्वेर्ण गोयमा ! लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अइरेगं वड्ढइ वा हायइ वा' હે ગૌતમ! નીચેના અને મધ્યના ત્રિભાગમાં રહેલ વાયુના સંભથી પાતાલ કલામાંથી જ્યારે પાણી ઉંચુ ઉછળે છે, ત્યારે સમુદ્રમાં પાણી વધે છે. અને जी०६९
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy