SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५४४ जीवाभिगमस्त्रे द्दिष्ठपौर्णमासीषु अतिरेकम् अतिशयेन बद्धते वा हीयते वेति, संक्षोभवलावृद्धि हासौ जलानां सातिरेकं भवतः ॥८३॥ चतुर्दश्यादिषु लवणे जलवृद्धिहासौ प्रतिपाद्य, द्विकृत्वो जलवृद्धि दर्शयति मूलम्-लवणेणं भंते ! समुदाए तीसाए मुहुत्ताणं कईखुत्तो __ अइरेगं २ वड्डइ वा, हायइ वा ३ गोयमा! लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो २ अइरेगं २ वड्डइ वा, हायइ वा। से केणट्रेणं भंते । एवं वुच्चइ लवणेणं समुद्दे तीसाए मुहुत्ताणं दुकवुत्तो अतिरेगं २ वड्डइ वा, हायइ वा ३ गोयमा ! उड्दमंतेसु पायालेसु वड्डइ आपूरितेसु पायालेसु हायइ से तेणटेणं गोयमा! लवणेणं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं २ वड्डइ वा, हायइ वा ॥सू० ८४॥ छाया-लवणः खलु भदन्त ! समुद्रः त्रिंशतोमुहर्तानां कति कृत्वोऽतिरेकं २ वर्धते वा, हीयते वा ? गौतम ! लवणः खलु समुद्रः त्रिंशतो मुहर्तानां द्विकृत्वोऽतिरेक-२ वर्धते वा, हीयते वा । तत्केनार्थेन भदन्त ! एवमुच्यते लवणः खलु समुद्रः त्रिंशतो मुहूर्तानां द्विकृत्वोऽतिरेकं २ वर्धते वा, हीयते वा ? गौतम ! उद्वमत्सु पातालेषु वर्धते आपुरितेपु पाताळेपु हीयते । तत्तेनार्थेन खलु गौतम ! लवणः खलु समुद्र स्त्रिंशतो मुहतानां द्विक्त्वोऽतिरेकं वर्धतेवा हीयतेवा ॥सू०८४॥ टीका-'लवणेणं भंते ! समुद्दे तीसाए मुहुत्ताणं कइख़ुत्तो अइरेगं-२ वड्डइ वा, हायइ वा ?' हे भदन्त ! लवणो नामा समुद्रः खलु त्रिंशतो मुहूर्तानां मध्ये इस प्रकार लवण समुद्र में जल की वृद्धि और उसका हास प्रतिपादित करके अब सूत्रकार दो बार जल वृद्धि होने का प्रतिपादन करते हैं 'लवणेणं भंते ! समुदाए तीसाए मुहत्ताणं कईखुत्तो' इत्यादि । टीकार्थ-श्रीगौतम ने प्रभु से ऐसा पूछा है-हे भदन्त ! लवण नाम का समुद्र तीस मुहर्त के बीच में अर्थात् एक दिन रात में-कितनी वार આ રીતે લવણસમુદ્રમાં પાણીને વધારે અને તેના હાસનું પ્રતિપાદન કરીને હવે સૂત્રકાર બે વાર જલવૃદ્ધિ થવાનું પ્રતિપાદન કરે છે. __'लवणेणं समुदाए तीसाए मुहुत्ताणं कईखुत्तो' त्यादि। ટીકાઈ—ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછયું કે હે ભગવંત લવણ નામને સમુદ્ર ત્રીસ મુહૂર્તમાં અર્થાત્ એક રાત દિવસમાં કેટલીવાર વધે છે?
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy