SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र भवन्ति विस्तीर्णाः । मध्ये च शतसहस्रं तावन्मात्रं चावगाढाः । १॥ 'तेसिणं महापायालाणं कुड्डा' तेपामुपरिवर्णितस्वरूपाणां चतुर्णा वडवामुखादि महापातालानां खलु कुडयाः भित्तिविशेषाः 'सव्वत्थसमा दसनोयणसयवाहल्ला पण्णत्ता' सर्वत्र स्थाने समाः दशयोजनशतवाहल्याः योजनानां सहस्रवाहल्या प्रज्ञप्ताः 'सव्य पइरामया अच्छा जार पडिख्या' सर्वोशेन वञमया अच्छाः स्फटिकवत् लक्ष्णाः यावत् प्रतिरूपाः कुडन्याः । 'तत्थ बहवे जीवा पुग्गला य अवकमंति' इत्यादि तत्र कुडयेषु बहवः पृथिवीकायिकादयो जीशः पुद्गलाथाऽवक्रामन्ति व्युत्क्रामन्ति उत्पद्यन्ते जीवा इति सामर्थ्यागम्यम् जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात् । 'चयंति उवयंति' चीयन्ते, उपचीयन्ते चयमुप जोयणसहस्स दसगं मलें उरि च होति विच्छिण्णा। मज्झे य सयसहस्सं तत्तियमेत्तं च ओगाढा' ॥१॥ 'तेसि णं महापायालाणं कुड्डा' इन पातालकलशों की कुडथ भित्तियां 'सम्बत्यसमा' सर्वत्र समान हैं 'दस जोयण सयेबाहल्ला पण्णत्ता' ये सब १० हजार योजन की मोटी हैं । 'सव्व वईरामया' सर्वात्मना वज्रमय है । 'अच्छा जाव पडिरूवा' स्फटिक और आकाश के जैसी ये स्वच्छ हैं श्लक्ष्ण-चिकनी हैं यावत् प्रतिरूप हैं । 'तत्थ वहवे जीवा पुग्गला ये अवक्कमंति' इन कुडयों में से अनेक पृथिवीकायिक जीव और पुद्गल निकलते हैं और उत्पन्न होते हैं । इस कथन से जीव वहाँ से भरते हैं और वहाँ उत्पन्न होते हैं ऐसा समझना चाहिये क्योंकि जीव ही उत्पत्ति मरण धर्म वाले हैं पुद्गल नहीं पुद्गलों का तो वहीं से आना और विछुडना ही होता रहता है यही पोत सत्रकार ने 'चयंति 'होति विछिन्ना, मझे य सयसहस्सं तत्तिय मेत्तं च ओगाठा' ॥ १ ॥ 'तेसि ण महापायालाणं कुहा' पात ४सानी ४७य-नीत। 'सव्वत्थ समा' मधे सरमी छ 'दस जोयणसयबाहल्ला पण्णत्ता' से मधीमी १० ६स ४०१२ यौन माडल्य पाणी ही छे. 'सव्व वइरामया' मधी शत पत्रमय छे. अच्छा जाव पडिरूवा' ટિક અને આકાશના જેવી એ સ્વચ્છ છે. શ્લફણ-ચિકણી છે યાવત્ પ્રતિરૂ૫ छ 'तत्थ बहवे जीवा पुग्गलाय अवक्कमंति' मा मातम मने पृथ्वायि છે અને પુદ્ગલે નિકળે છે અને ઉત્પન્ન થાય છે નીકળે છે તેમ કહેવાથી તે જ ત્યાંથી મારે છે. અને ત્યાં ઉત્પન્ન થાય છે. તેમ સમજવું. કેમકેજીજ ઉત્પત્તિ અને મરણ ધર્મવાળા છે. પુદ્ગલોનું તે ત્યાંથી આવવું અને पछुटवानुन तु २९ छ. मे पात . सूत्रधारे 'चयंति उवचयंति' से लिया પદે દ્વારા પ્રગટ કરેલ છે. આ કથનથી ત્યાં પુદ્ગલેને ઉપચય અને અને
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy