SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ सू.८२ लवणसमुद्रे चन्द्रादीनां परिसंख्या ५२५ भवइ तयाणं उत्तरडे दिवसेहवइ जयाणं उत्तरडूढेदिवसेहवइ तयाणं अभितरड्ढे मंदराणं पव्वयाणं पुरथिमपच्चत्थिमेणं राई हवइ सेसं जहा जंबुद्दीवे तहेव'-- यदा खलु लवणसमुद्रे दक्षिणार्धे दिवसो भवति तदा खलूत्तरार्धेऽपि दिवसो भवति यदोत्तरार्धे दिवसो भवति-तदा खलु लवणसमुद्रे पूर्वपश्चिमायां रात्रिर्भवति एवं यथा-जंबूद्वीपे तथैव-। तथा-यदा खलु धातकीखण्डे द्वीपे दाक्षिणार्धे दिवसो भवति तदा खलूत्तरार्धेऽपि यदा खलूत्तरार्धे दिवसो भवति-तदा खलु धातकी खण्डे द्वीपे पूर्वस्यां पश्चिमायां रात्रिर्भवति एवं यथा जंबूद्वीपे द्वीपे तथैव-कालोदे यथा लवणे तथैव ।-तथा-यदा खलूत्तरार्धे दिवसो भवति तदा खलु आभ्यंतरार्धे मन्दराणां पर्वतानां पूर्वपश्चिमायां रात्रिभवति शेपं यथा जंबूद्वीपे तथैव (इतिच्छाया) अभितर पुक्खरद्धे दाहिणड्ढे दिवसे भवइ, तयाणं उत्तरड्ढे दिवसे हवइ, जयाणं उत्तरड्ढे दिवसे हवइ, तयाणं अभितरड्ढे मंदरागं पञ्चयाणं पुरथिमपच्चत्थिमेणं राई हवई सेसं जहा जंवूद्दीवे तहेव' इस कथन का भाव ऐसा है कि जव लवणसमुद्र के दक्षिणार्ध में दिवस होता है तब उत्तरार्ध में भी दिवस होता है तब लवणसमुद्र की पूर्व पश्चिम दिशा में रात्रि होती है इस तरह जैसी व्यवस्था जम्बूद्वीप में हैं वैसी ही यहाँ है तथा जिस समय धातकी खण्ड द्वीप के दक्षिणार्द्ध में दिवस होता है तव उत्तरार्द्ध में भी दिवस होता है तब धातकी खण्ड द्वीप में पूर्व पश्चिम में रात्रि होती है इस तरह यहां पर जम्बूद्वीप की जैसी ही व्यवस्था है कालोद समुद्र में लवणसमुद्र के जैसी व्यवस्था है तथा जव उत्तरार्ध में दिवस होता है तब आभ्यन्तरार्द्ध में मन्दों की एवं पर्वतों की पूर्व पश्चिम दिशा में रात्रि होती है दाहिणड्ढे . दिवसे भवइ, तयाणं उत्तरढे दिवसे हवइ, जयाणं उत्तरड्ढे दिवसे हवइ, तयाणं अभितरड्ढे मंदराणं पव्ययाणं पुरथिमपच्चस्थिमेणं राई हवइ सेसं जहा जंबूढीवे तहेव' २४थनन! साप व छ -न्यारे पासमुद्रना દક્ષિણાર્ધમાં દિવસ હોય છે, ત્યારે ઉત્તરાર્ધમાં પણ દિવસ હોય છે. ત્યારે લવણસમુદ્રમાં પૂર્વ પશ્ચિમદિશામાં રાત્રી હોય છે. એ પ્રમાણે જે રીતની વ્યવસ્થા જંબુદ્વીપમાં કહી છે. એ જ પ્રમાણે અહીં છે, તથા જ્યારે ધાતકીખંડદ્વીપના દક્ષિણાર્ધમાં દિવસ હોય છે. ત્યારે ઉત્તરાર્ધમાં પણ દિવસ હોય છે. ત્યારે ધાતકીખંડ દ્વિીપના પૂર્વ પશ્ચિમ ઉત્તરાર્ધમાં રાત્રી હોય છે. આ રીતે અહીયાં પણ જંબુદ્વીપના જેવું જ કથન છે. કાલેદસમુદ્રમાં લવણસમુદ્રના જેવી વ્યવસ્થા છે, તથા જ્યારે ઉત્તરાર્ધમાં દિવસ હોય છે, ત્યારે આભ્યન્તરાર્ધમાં મંજરાની અને પર્વતની પૂર્વ-પશ્ચિમદિશામાં રાત્રી હોય છે. તે સિવાય બાકીનું
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy