SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३. उ. ३ सु.७८ जम्बूवृक्षस्य चेतुः शाखावर्णनम् ૪૬૭ मूलम् - जंबूपणं सुदंसणाए चउद्दिसिं चत्तारि साला पन्नत्ता तं जहा - पुरत्थिमेणं दक्खिणेणं पञ्च्चत्थिमेणं उत्तरेणं तत्थ णं जे से पुरथिमिल्ले साले एत्थ णं एगे महं भवणे पण्णत्ते एवं कोसं आयामेणं - अद्धकोसं विक्खंभेणं-देणं कोर्स उड्ड उच्चतेर्ण अणेगखंभ० वण्णओ जाव भवणस्स दारं तं चेत्र पमाणं पंचधणुसयाई उडूं उच्चत्तेणं अड्डाइजाइं विक्खंभेणं जाव वणमालाओ भूमिभागा उल्लोया मणिपेढिया पंचधणुसइया देवसयणिज्जं भाणियव्यं । तत्थ णं जे से दाहिणिल्ले साले तत्थ एगे महं पासा यवडेंसए पन्नत्ते कोसं च उड्डुं उच्चत्तेणं अद्धकोसं आयाम विक्खंभेणं अन्सुगयमूसिय० अंतोबहुसम० उल्लोया । तस्स णं बहुसमरमणिजस्त भूमिभागस्स बहु. मज्झदे सभाए सीहासणं सपरिवारं भाणियठबं । तत्थ णं जे से पञ्च्चत्थिमिल्ले साले । एत्थ णं पासायवडेंसए पन्नत्ते तं चैव पमाणं सीहासणं सपरिवारं भाणियव्वं । तत्थ णं जे से उत्तरिल्ले साले एत्थ णं एगे महं पासायवडेंसए पण्णत्ते तं चैव प्रमाणं सीहासणं सपरिवारं । तत्थ णं जे से उवरिमविडिमे एत्थ णं एगे महं सिद्धाय तणे कोर्स आयामेर्ण अद्धकोसं देसूर्ण कोसं उड्डुं उच्चत्तेणं अणेग खंभसतसन्निविट्टे वण्णओ तिदिसिं तओ द्वारा पंचधणुसया अड्डाइज्जधनुसय विक्लभा मणिपेढिया पंचणुसइया देवछंदओ पंचधणुसयविक्खंभो साइरेग पंचधणुस उच्चन्ते । तत्थ णं देवछंदए अनुसयं जिणपडिमाणं जिणुस्सेधप्पमाणानं, एवं सव्वा सिद्धायतणव तव्वया भाणियव्वा । विडिमा रययवेरुलिय पत्त तवणिज्जपत्तविंदाय । पल्लव अग्गपवाला जंबूण य राययातीसे ॥ २ ॥ ॥७७॥ विडिमारयय वेरुलिय पत्ततवणिज्ज पत्तविंटाय | पल्लव अग्गपवाला जंबूणय राययातीसे ॥ २ ॥ ॥ भू७७ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy