SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४५८ जीवामिगमस्से स्कारपर्वतस्य पूर्वेण सीताया महानद्याः पूर्व कृले अत्र खलु उत्तरकुम्पु कुरुप जंबूपीठं नाम पीटं पञ्चयोजनशतानि आयामविष्कम्भेण एक योजनसहलं पत्र काशीतानि योजनशतानि किंचिद् विशेषाधिकानि परिक्षेपेण बहुमध्यदेशमागे द्वादशयोजनानि वाहल्येन तदनन्तरं च खलु मात्रया-२ प्रदेशं परिहीयमानं सर्वेषु चरमान्तेषु द्वौ क्रोशौ बाहल्येन प्रज्ञप्तं सर्वजाम्बूनदमयम् अच्छं यावत्प्रति रूपम्-तत्खलु एकया पद्मवरवेदिकया-एकेन च बनपण्डेन सर्वतः समंताद संपरिक्षिप्तम् वर्णको द्वयोरपि । तस्य खलु जंबूपीठस्य चतुर्दिशि चत्वारि त्रिसो. पानकप्रतिरूपाणि प्रज्ञप्तानि तदेव यावत्तोरणानि यावत् छनातिच्छत्राणि । तस्य खलु जंबूपीठस्योपरि बहुसमरमणीयो भूभिभागः प्रज्ञप्तः स यथानामका आलिंगपुष्करमिति वा याचन्मणिः । तस्य खल बहुसमरमणीयस्य भूमिभागस्य वहुमध्यदेशभागे अत्र खलु एका मइनी मणिपीठिका प्रज्ञप्ता अष्टयोजनान्यामविष्कम्भाभ्याम् चत्वारि योजनानि बाहल्येन मणि मती-अच्छा उलश्णा यावत्प्रतिरूपा । तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु एका महती जंबू मुदर्शना प्रज्ञप्ता अष्टयोजनानि अर्ध्वमुच्चेस्त्वेन अधयोजनमुद्वेधेन द्वे योजने स्कन्धः अष्टों 'योजनानि विष्कम्भेण पड़योजनानि विडिमाः वहमध्यदेशभागे अप्टी योजनानि विष्कम्भेण सातिरेकाण्यष्टौ योजनानि सर्वाग्रेण प्रज्ञप्ता वज्रमयमूला रजतसुप्रतिष्ठितविडिमा एवं चैत्यवृक्ष वर्णको यावत् सर्वरिष्टमय विपुलकन्दा वैड्यरुचिरस्कन्धा सुजातवर जातरूप प्रथप्रकविशालशाला नानामणिरत्नविविधगाखा प्रशाखवैडूर्य पत्र तपनीय पत्रवृन्ता जाम्बूनदरक्त मृदुकमुकुमारप्रवालपल्लवाङ्कुरधरा विचित्रमणिरत्नमुरभिकुसुमाः फलभारनमितशाखा सच्छाया सप्रभा सश्रीका सोयोता अधिक मनोनिवृतिकरा प्रासादिका दर्शनीयाऽभिरूपाप्रतिरूपा ।सू०७७। टीका--'कहिणं भंते ! उत्तरकुराए कुराए'-हे भदन्त ! कुत्र कस्मिन् स्थाने खलु जम्बूद्वीपे द्वीपे उत्तर कुरुषु कुरुपु "जंधु-सुदंसणाए' द्वितीयं नाम :- सुदर्शना यस्याः तस्याः जब्बाः 'जंबुपेढेनाम पेढे-पन्नत्ते' जम्चाः सम्बन्धि पीठं जम्बूपीठं नाम पीठम् प्रदेश:-स्थितिः प्रज्ञप्तं प्रथितमिति प्रश्नः ? भगवानाह-'गोयमा' है गौतम ? 'जंबूदीवे दीवे' जंवू नामके द्वीपे 'मंदरस्स 'कहि णं भंते ! उत्तरकुराए' इत्यादि । टीकार्थ-हे भदन्त ! उत्तरकुरुक्षेत्र में जम्बू सुदर्शन वृक्ष का जम्बूपीठ नामका पीठ कहां पर है। इसके उत्तर में प्रभु कहते हैं-'गोयमा 'कहिण भंते ! उत्तरकुराए कुराए' त्यात 1 ટીકાર્થ-હે ભગવન ઉત્તરકુરૂક્ષેત્રનું જંબુસુદર્શન વૃક્ષનું જંબુપીઠ નામનું . पी. यां मविद छ ? या प्रश्न उत्तरमा प्रभुश्री ४ छ -'गोयमो! जंबु
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy