SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ प्रमेषयोतिका टीका प्र.३ उ.३ २.७७ जम्बूपीठस्वरूपनिरूपणम् ४५७ ल्लेणं तदाणंतरं च णं माताए माताए पदेसे परिहाणीए सत्वेसु चरमंतेसु दो कोसे बाहल्लेणं पन्नत्ते सव्व जंबू णामए अच्छे जाव पडिरूवे । से णं एगाए पउभवरवेइयाए एगेण य वणसंडेणं सव्वतो समंता संपरीक्खित्ते वण्णओ दोण्ह वि। तस्स णं जंबूपेढस्स चउदिसिं चत्तारि तिसोपणपडिरूवगा पन्नत्ता तं चेव जाब तोरणा जाव छत्ताइच्छत्ता । तस्स णं जंबूपेढस्स उपि बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहा णामए आलिंगपुंकखरेइ वा जात्र मणिः । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पन्नत्ता अटु जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सवमणिमई अच्छा सण्हा जाव पडिरूना। तीसेणं .. मणिपेढियाए उवरि एत्थ णं महं जंबु सुदंसणा पन्नत्ता अट्ट जोयणाई उड्डे उच्चत्तेगं अद्धजोयणं उबेहेणं दो जोयणाई खंधे अटू जोयणाई विखंभेणं छ जोयणाई विडिमा बहुमज्झ देसभाए अट जोयणाई विकर्षभेणं लाइरेगाइं अट्ट जोयणाई सव्वग्गेणं पन्नता वइरामय मूला स्यय सुप्पतिट्रियविडिमा एवं चेतिय रुक्खा वण्णओ जाव सव्यो रिटामय विउलकंदा वेरु'लिय रुइरखंधा सुजाय वरजायरूवश्ढमगविसालसाला नानामणिरयणविविहसाहप्पसाह वेरुलियपत्ततवणिज्जपत्तविंटा जंबूणय रत्तमउय सुकुमाल पत्रालपल्लवंकुरधरा विचित्तमणिरयणसुरहिकुसुमा फलभारनमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोणिव्वुइकरा पासाइया दरिसणिज्जा अभिरूवा पडिरूबा ॥सू०७७॥ छाया-कुत्र खलु भदन्त ! उत्तर कुरुषु कुरुषु जम्ब्वाः सुदर्शनाया जंबू। पीठं नाम पीठं प्रज्ञप्तम् ! गौतय ! जंबुद्वीपे मन्दरपर्वतस्योत्तरपूर्वेण नीलवतो वर्षधरपर्वतस्य दक्षिणेन माल्यवतो वक्षस्कारपर्वतस्य पश्चिमेन गन्धमादनस्य वक्ष
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy