SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका ठीका प्र.३ सू.७६ नीलवंतादिहदनिरूपणम् दाक्षिणात्यात्-चरमान्तात् अग्दिक्षिणदिशि अष्टौ चतुस्त्रिंशानि योजनशतानि चतुरः सप्तभागांश्च योजनस्याबाधया शीताया महानद्याः बहुमध्यदेशभागे अत्रावकाशे ऐरावतहदः ऐरावतहूदस्य वक्तव्यतापि नीलवद्हदस्य आयामविष्कम्भो द्वेध पद्मवरवेदिका वनषण्डत्रिसोपानप्रतिरूपकतोरणमूलपद्माष्टशतपरिवार पद्मपरिक्षेप त्रयवक्तव्यतावत् नामान्वर्यसूत्रमपि तथा नवरं-यस्मातत्रोत्पलादीनि एरावतहदप्रभाणि ऐरावतनाम च देवः प्रतिवसति तेन-ऐरावतहूदः कथ्यते ऐरावतराजधान्यपि काञ्चनपर्वतवक्तव्यताऽवसाना इति । सम्प्रति-माल्यवद्दं प्रस्तोति-कहि णं भंते-कुत्र भदन्त ! माल्यवानामाहूदः खलु प्राप्तः ? हे गौतम ! ऐरावत हृदस्य दक्षिणात्याच्चरमान्तात् अग्दिक्षिणस्या मप्टौ चतुर्विंशानि योजन शतानि अबाधया सीतामहानद्या बहुमध्यदेशभागे अत्रोत्तरकुरुषु माल्यवान्नामहूदः उत्तर में प्रभु कहते हैं-हे गौतम ! चन्द्र हूद की दक्षिणदिशा के चरमान्त से पहिले दक्षिण दिशा में ८३४४ योजन की दूरी पर सीता महानदी के बहुमध्य देश भाग में ऐरावत हूद नामका हूद है इस ऐरावत हूद की वक्तव्यता भी नीलवंत हूद की जैसी ही है अतः इसका आयामविष्कम्भ, उद्वेध, पद्मवरवेदिका, वनषण्ड, त्रिसोपान प्रतिरूपक, तोरण, मूलपद्म, इसका पदमपरिवार, पदम परिक्षेपत्रय सब नीलवन्त हूद के प्रकरण में कहे गये अनुसार ही हैं यहां सब पद्म आदि का परिवार ऐराचत हूद की प्रभा जैसे ही हैं ऐरावत देव यहां रहता है इसकी ऐरावत नाम की राजधानी है यहां कांचन पर्वत भी है-सो यह सव वक्तव्यता जैसी अन्य हृदों में इनकी कही गई है वैसी ही इनके सम्बन्ध में यहां कह लेनी चाहिये 'कहि णं भंते ! इत्यादि हे भदन्त ! माल्यवान हूद આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે-હે ગૌતમ! ચંદ્રહદની દક્ષિણ દિશાના ચરમાન્તની પહેલાં દક્ષિણ દિશામાં ૮૩૪છું આઠસો ત્રીસ સાતિયા ચાર ચજન દૂર સીતા મહાનદીના બહુમધ્ય દેશભાગમાં અરાવત નામનું હદ આવેલ છે. આ અરાવત હદનું વર્ણન પણ નીલવંત હદના વર્ણન પ્રમાણે છે. તેથી तमा मायाम, वि . वेध, पम१२ २६४, पन, निसोपान प्रति३५४, તારણ, મૂલપમ, તેને પદ્મપરિવાર પદ્મપરિક્ષેપ પત્ર એ બધા નીલવંત હદના પ્રકરણમાં કહ્યા પ્રમાણે જ છે. અહીયાં પદ્મ વિગેરેને પરિવાર અરાવત હદની પ્રભા જેવી પ્રભાવાળે છે. રાવતદેવ ત્યાં રહે છે. તેની રાજધાની અરાવત નામની છે. અહીયાં કાંચન પર્વતે પણ છે. તે આ તમામ પ્રકારનું વર્ણન જેમ બીજા હદોના વર્ણનમાં તેમના સંબંધમાં વર્ણવેલ છે, એ જ प्रमाणे मान समयमा डी पी . 'कहिणं भंते !' त्याह
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy