SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका. टीका प्र.३ स.७६ नीलवंतादिहनिरूपणम् प्रकरणस्येति । सम्प्रत्यन्वर्थ नामपिपृच्छिपति-'से केणद्वेणं भंते ! एवं वुच्चइ' तत्केनार्थेनैवमुच्यते भदन्त ! 'कंचणपव्वया कंचणपव्यया' काञ्चनपर्वताः २, हे भदन्त ! एतेषां काञ्चनपर्वतनामाऽभिधाने को हेतुः ? भगवानाह-'गोयमा !' गौतम ! 'कंचणगेसु पव्वएम तत्थ तत्थ वावी उप्पलाई जाव कंचणवण्णाभाई कंचणगा देवा महड़िया जाव विहरंति' काञ्चनकपर्वतेषु तत्र तत्र देशप्रदेशेषु बहूवयो वाप्या सरांसि तत्तत्पन्तया तासु तासु लघु-गुरूणि तत्तज्जातीनि उत्पलानि, महर्टिकादिषु विशेषिताः काञ्चनदेवाः सामानिकादीनामाधिपत्यं कुर्वाणाः सुखं निवसन्ति विहरन्ति सर्वाः सर्वाणि सर्वे कनकामाः यतः तत्तेनाऽर्थेन गौतम ! एव मुच्यते काश्चन पर्वता:-२ अथोत्तरं गौतम ! काञ्चनपर्वतस्य । शाश्वतं नामधेयं यन्नकदाचित्-नासीद, यन्नकदापि न भविष्यति, यन्नकदाचिन्न भवति, किन्तु-आसीदेव, भविष्यत्येव, भवत्येव, शाश्वतो नियतोऽव्ययोऽ__'से केणटेणं भंते ! एवं वुच्चइ कंचणपव्वया कंचगपव्वया' हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि ये कंचन पर्वत हैंअर्थात् इन पर्वतों का नाम कंचन पर्वत ऐसा किस कारण से हुआ है ? उत्तर में प्रभु कहते हैं-'गोयमा ! कंचणणेस्तु पव्वएसु तत्थ तत्थ वापीसु उप्पलाइं जाव कंचण वण्णाभाई कंचणगा देवा महिइढिया जाव विहरंति' हे गौतम ! कंचन पर्वतों पर वहां २ जगह २ वावडियां हैं। तालाब हैं तालाब पंक्तियां हैं उनमें छोटे बडे भिन्न २ जाति के कमल हैं। महर्द्धिक आदि विशेषणों वाले काञ्चनक देव रहते हैं ये सामानिक आदि देवों का आधिपत्य करते हुए सुख पूर्वक वहां रहते हैं ये सब वहां कांचन कीसी प्रभावाले और कंचन के से रंगवाले हैं इस कारण इन पर्वतों को काश्चन इस नाम से कहा गया है ये काञ्चन पर्वत पा | प्रगट ४२स छे. 'से केगटेणं भंते ! एवं वुच्चइ कंचणपव्वया कंचण Hવ્યા' હે ભગવન આપ એવું શા કારણથી કહે છે કે આ કંચન પર્વત છે. અર્થાત આ પર્વતના નામ કંચન પર્વત એ પ્રમાણે શા કારણથી પડેલ छ ? २0 प्रश्न उत्तरमा प्रशुश्री ४ छ -'गोयमा ! कंचणगेसु पव्वएसु तत्थ तत्थ वापीसु उप्पलाई जाव कंचणवण्णाभाई कंचणगा देवा महिड्ढिया जाव विहः रंति' हे गौतम ! ४यन पक्तानी ५२ मने थिणे पापाच्या छे. तसा છે. તળાવ પંક્તિ છે. તેમાં નાના મોટા જુદી જુદી જાતના અનેક કમળ છે. મહાદ્ધિ વિગેરે વિશેષણ વાળા કાંચન દેવ ત્યાં રહે છે. તેઓ સામાનિક વિગેરે દેવેનું અધિપતિ પણું કરતા થકા સુખ પૂર્વક ત્યાં રહે છે. તે બધા કાંચનના જેવી પ્રભાવાળા અને કાંચન જેવા રંગવાળા છે. તે કારણથી એ • मी० ५७
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy