SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ जीवाभिगम दीवे तहेव सव्वं भाणियव्वं ॥ कहि जे भंते ! उत्तराए कुराए उत्तरकुरुदहे पन्नत्ते? गोयमा! नीलवंत दहस्स दाहिणेणं अट्टचोत्तीसे जोयणसते एवं सो चेव गमो तव्वो जो णीलवंत दहस्स सव्वेसि सरिसको दह सरिसनामाय देवा सम्वेसिं पुरस्थिमपञ्चस्थिमेणं कंचणगफव्वया दस दसए कप्पमाणा उत्तरेणं रायहाणीओ अण्णमि जंबुद्दीये । कहि णं भंते ! चंददहे एरावणदहे मालवंतहहे एवं एकेको भाणियवो ॥सू० ७६॥ छाया--नीलवद् इदस्य खलु पूर्वपश्चिमेन दशयोजनानि अवाधया अत्र खलु दशदश कञ्चनपर्वताः प्रज्ञप्ताः ते खलु काश्चन पर्वताः एकमेकं योजनशत मूर्ध्व मुच्चस्त्वेन पञ्चविंशतिः २ योजनानि उद्वेधेन मूळे एकमेकं योजनशतं विष्कम्भेण मध्ये पश्चसप्ततियोजनानि आयामविष्कम्भाभ्याम् उपरि पञ्चाशद् योजनानि विष्कम्भेण मूले त्रीणि पोडशोत्तराणि योजनशतानि किंचिद्विशेषाधिकानि परिक्षेपेण मध्ये द्वे सप्तत्रिंशे योजनशते किंचि द्विशेषाधिके परिक्षेपेण उपरि एकमष्टापञ्चाशं योजनशतं किचिद्विशेपाधिकं परिक्षेपेण मूले विस्तीर्णाः मध्ये संक्षिप्ताः-उपरि तनुकाः गोपुच्छसंस्थानसंस्थिता सर्व काञ्चनमयाः-अच्छा:प्रत्येकं २ पद्मवरवेदिकया प्रत्येकं २ वनपण्डेन परिक्षिप्ताः। तपां खलु काञ्चनपर्वताना मुपरि बहुसमरमणीयो भूमिभागो यावदासते तेषां खलु प्रत्येकं २ प्रासादावतंसकाः सार्धद्वापष्टिः योजनानि ऊर्ध्व मुच्चस्त्वेन एकत्रिंशयोजनानि क्रोशंच विष्कम्भेण मणिपीठिकाद्वियोजनिका सिंहासनं सपरिवारम् । तत्केर्थेन भदन्त ! एवमुच्यते काञ्चनपर्वताः काञ्चनपर्वताः २१ गौतम ! काश्चनकेषु खलु. पर्वतेषु तत्र तत्र वापीपु उत्पलानि यावत्काञ्चनवर्णभानि काञ्चनकाः यावदेवा महर्दिकाः यावद्विहरन्ति । उत्तरेण काश्चनकानां काचनिकाराजधान्यः अन्यस्मिन् जम्बूद्वीपे-द्वीपे तथैव सर्व भणितव्यम् कुत्र खलु भदन्त ! उत्तरकुरुषु कुरुपुउत्तर कुरुहूदः प्रज्ञप्तः ? गौतम ! नीलबद् हृद्स्य दक्षिणेन अष्टौ चतुस्त्रिंशानि योजनशतानि एवं स एवगमो नेतव्यो यो नीलवद् हृदस्य सर्वेषां सदृशकः हृद. संदृशनामानश्च देवाः सर्वेषां पूर्वपश्चिमेन काञ्चनपर्वताः दश दश एक प्रमाणाः उत्तरेण राजधान्यः अन्यस्मिन् जम्बूद्वीपे कुत्र खलु भदन्त ! चन्द्रहृदः ऐरावतहद: माल्यवदह्रदः एवमेकैको नेतव्यः ॥६५॥ ... टीका-'नीलवंत दहस्सणं' नीलवद हृदस्य खलु 'पुरथिमपच्चत्थिमेण'पूर्वस्यां पश्चिमायाम् प्रत्येकं-२ 'दसजोयणाई अवाहाए' दशयोजनान्यवाधया
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy