SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ सू७५ नीलवंतादिह्रदनिरूपणम् रक्षकसहस्राणां तदन्येषां बहूनां तद्राजधानी स्थानां वानव्यन्तरदेवदेवीना मांधिपत्यादिकं विजयवद्विधत्ते विदधते ॥सू० ७५॥ मूलम्-नीलवंतदहस्सणं पुरथिमपञ्चस्थिमेणं दस जोय... गाइं अबाहाए एत्थणं दस दस कंचणगपव्वया पण्णत्ता तेणं कंचणपव्वया एगमेणं जोयणसयं उड्डूं उच्चत्तेणं पण... वीसं जोयणाई उव्वेहेणं मूले एगमेगं जोयणसयं विक्खंभेणं मज्झे पण्णत्तरि जोयणाई आयामविक्खंभेणं उवरिं पण्णासं जोयणाई विक्खंभेणं मूले तिनि सोले जोयणसए किंचि विसे. साहिए परिणखेवेणं मज्झे दोणि सत्ततीसे जोयणसते किंचि विसेसाहिए परिक्खेवणे। उवरि एगं अट्ठावन्नं जोयणसयं किंचि विसेलाहिए परिक्खेवेणं मूले विच्छिन्ना मज्झे संखित्ता . उप्पिं तणुया गोपुच्छसंठाणसंठिया सव्य कंचणमया० अच्छा , पत्तेयं २ पउमवरवेदिया० पत्तेयं २ वणसंड परिक्खित्ता। तेसिणं कंचणगपवयाणं उप्पि बहुसमरमणिज्जे भूमिभागे जाव आसयंति० तेसि णं पत्तेयं २ पासायवडेंसगा सड्ढा बावर्टि जोयणाई उड्डे उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्वं. भेणं मणिपेढिया दो जोयणिया सिंहासणं सपरिवारा ॥ से केणटेणं भंते! एवं बुच्चइ कंचणगपव्यया २ गोयमा! कंचणगेसु णं पवएसु तत्थ तत्थ वावीसु उप्पलाइं जाव कंचणग वण्णाभाई कंचणगा जाव देवा महड्डिया जाव विहरंति । उत्तरेण कंचणगाणं कंचणियाओ रायहाणीओ अण्णंमि जंबुद्दीवे सेनापतियों का, १६ हजार आत्मरक्षकदेवों का, एवं और भी वहां पर रहने वाले देवों का-वानव्यन्तर देवों का और देवियों का आधि. पत्य आदि करते हुए विजय देव की तरह सुख से रहते हैं ॥७५॥ બીજ પણ ત્યાં રહેવાવાળા દેવેનું–વાનવ્યંતર દેવેનું અને દેવિયેનું અધિ પતિ પણું કરતા થકા વિજય દેવની જેમ સુખ પૂર્વક રહે છે. આ સૂ. ૭૫ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy