SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ - जीवामिगमसूत्र नार्थेन भदन्त ! एव मुच्यते यमकौ पर्वतौ। यमकौ पर्वतौ गौतम ! यमकयोः खलु पर्वतयो स्तत्र तत्र देशे तत्र तत्र वहृयः क्षुल्ल क्षुल्लिका वाप्यो यावद् बिलपन्तयः तासु खलु क्षुल्लक्षुल्लिकासु यावद् विलपंक्तिषु वहनि उत्पलानि यावत् शतसहस्रपत्राणि यमकप्रभाणि यमकवर्णानि यमको अत्र द्वौ देवी महर्दिको यावत्पल्योपमस्थितिकौ परिवसतः तो खलु तत्र प्रत्येकम् २ चतुर्णा सामानिक सहस्राणां यावद् यमकयोः पर्वतयोः यमकयोः राजधान्योः अन्येषां च वहनां वानव्यन्तराणां देवानां देवीनां चाधिपत्थं यावत् पालयन्ती विहरतः । तत्तनार्थेन गौतम ! एम्० यमकौ पर्वतौ यमको पर्वतौ अथोत्तरं च खलु गौतम ! यावत्नित्यौ । कुत्र खलु भदन्त ! यमकयो देवयोर्यमके नाम राजधान्यौ प्रज्ञप्ते ? गौतम ! यमकयोः पर्वतयोः उत्तरेण तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्याऽन्यस्मिन् जम्बूद्वोपे द्वीपे द्वादशयोजनसहस्राण्यवगाह्याऽत्र खलु यमकयोर्दैवयोयमके नाम राजधान्यौ प्रज्ञप्ते द्वादशयोजनसहस्रं यथा विजयस्य यावत्महर्षिकौ यमकौ देवौ यमको देवी ॥सू०७४॥ ___टीका-'कहि णं भंते' कुत्र कस्मिन् स्थाने खलु हे भदन्त ! 'उत्तरकुराए कुराए' उत्तरकुरुपु कुरुषु 'जमगा नाम दुवे पव्वया पन्नत्ता' यमको नाम द्वौ पर्वतौ कथितौ इति प्रश्ने भगवानाह-'गोयमा' हे गौतम ! 'नीलवंतस्स वास धर पव्वयस्य'-नीलवतो वर्षधरपर्वतस्य 'दाहिणे णं' दक्षिणदिक्तः 'अट्ट चोत्तीसे जोयणसते चत्तारिय सत्तभागे जोयणस्स'-अष्ट चतुस्त्रिंशद्योजनशतानि-अष्टौ __ अब सूत्रकार उत्तरकुरु के यमक पर्वतों के सम्बन्ध की वक्तव्यता का प्रतिपादन करते हैं । इसमें गौतम ने प्रभु से ऐसा पूछा है- ' , 'कहि णं भंते ! उत्तरकुराए जमगानाम-इत्यादि । . टीकार्थ-'कहि णं भंते ! उत्तरकुराए कुराए यमगानाम दुवे पव्वत्ता पण्णत्ता' हे भदन्त ! उत्तरकुरुओं में किस स्थान पर यमक नाम के दो पर्वत हैं ? उत्तर में प्रभु कहते हैं 'गोयमा ! नीलवंतस्त वासधर पव्वयस्स दाहिणेणं अट्ठ चोत्तीसे जोयणसत्ते चत्तारिय सत्तभागे जोय. હવે સૂત્રકાર ઉત્તર કુરૂના યમક પર્વત સંબંધી કથનનું પ્રતિપાદન ४२ छ. 'कहि णं भंते ! उत्तरकुराए कुराए जमगा नाम' या टी---24 AM मां गौतभस्वामी प्रभुश्री से पूछे छे है-'कहि णं भंते । उत्तरकुराए कुराए जमगा नाम दुवे पव्वया' मापन् । ३३भाभा કયા સ્થાન પર ચમક નામના બે પર્વતે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી '४९ छ -'गोयमा! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं अट्ट चोत्तीसे जोयण. “सए 'चत्तारिय सत्तभागे जोयणस्स अवाहाए' गौतम ! नle'त पतनी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy