SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३९६ सीधाभिगमसूत्र त्युपरिवनपण्डवर्णकवत् तावद् वक्तव्यं यावत् तृणानाञ्च मणीनांच वर्षों गन्धः स्पर्शश्च सवर्णकः परिपूर्ण उक्तो भवति चरमसूत्रं चेदम्-दिव्यं नह सज्ज गेयं पगीयाणं भवे एयारूवे सिया हंता सिया' दिव्यं नृत्तं-नाटयं सज्ज गेयं प्रगीतानां भवे देवरूपो मणीनां तृणानांच हे गौतम ? स्यात् कदाचिदिति । 'उत्तरकुराए ण कुराए' इत्यादि-उत्तरकुरुपु कुरुपु तत्र तत्र देशे-'वहवे खुड्डा खुड्डाइओवावीओ-इत्यादि तत्र त्रिसोपानप्रतिरूपाणि तोरणानि पर्वतकाः पर्वतकेषुआसनानि गृहकाणि गृहकेषु-आसनानि मण्डपकाः मण्डपकेषु पृथिवीशिलापट्टकाः पूर्ववदेववक्तव्याः तदनन्तरं चेदं सूत्रं वक्तव्यम् 'तत्थ णं वहवे उत्तरकुरा मणुस्सा मणुस्सीओ य आसयंति-सयंति जाव कल्लाणं फलवित्तिविसेसं पच्चूणुभवमाणा विहरंति' तत्र खलु वहब उत्तरकुरुमनुष्याः मानुष्यश्चाऽऽसते शेरते यावत्कल्याणं फलवित्तिविशेष प्रत्यनुभवन्तो विहान्ति, एतद्व्याख्यानं पूर्ववदेव ज्ञातव्यम् । षण्ड का वर्णन वहां तक कहना कि जहां तृणों का और भणियों का वर्ण गन्ध और स्पर्श वर्णित हुआ है वहां का अन्तिम सूत्र-'दिव्यं नर्से सज्जं गेयं पगीयाणं भवे एयाख्वे, ? हता, सिया, ऐसा है उस उत्तरकुरु में वहां वहां 'खुड्डा खुड्डियाओ वापीओ' अनेक छोटी२ वावडियां हैं इनमें जाने के लिये निलोपान पंक्तियां हैं । तोरण हैं पर्वत हैं पर्वतों पर बैठने के आसन रूप स्थान हैं, घर हैं गृहों में भी आसन हैं, मण्डपक हैं, मण्डपों में पृथिवी शिलापट्टक हैं इत्यादि सव कथन पूर्व के जैसा ही यहां पर कह लेना चाहिये इस वर्णन के बाद फिर ऐसा 'तत्थणं यहवे उत्तरकुरा मगुस्सा मणुस्सीओय, आसयंति, सयंति ‘जाव कल्लाणं फलवित्तिविसेसं पच्चणुभवमाणा विहरंति' सूत्र कहना चाहिये इस सूत्र का व्याख्यान पूर्व में लिखा जा चुका પણ કહી લેવું જગતીની ઉપર વનખંડનું વર્ણન ત્યાં સુધી કહેવું કે જ્યાં સુધી તૃણ અને મણિના વર્ણ, ગંધ, અને સ્પશનું વર્ણન કરવામાં આવેલ छ. त्यां सुधार्नु मतिम सूत्र 'दिव्वं नटुं सज्ज गेयं पगीयाणं भवेएयारूवो? हंता सिया' से प्रभारी छ. से. उत्तर७३मा त्या त्यां खुड्डा खुड्डियाओ वाबीओ' અનેક નાની નાની વાવડી છે. તેમાં જવા માટે ત્રિસેનપંક્તિ છે. તેણે છે. પર્વત છે. પર્વત પર બેસવા માટે આસન રૂપ સ્થાન છે. ઘર છે. ઘરેમાં પણ આસને છે. મંડપ છે. મંડપમાં પૃથ્વીશિલા પટ્ટકે છે. વિગેરે પ્રકારનું સઘળું કથન પહેલા પ્રમાણે જ છે. તે તમામ કથન અહીંયા પણ સમજી લેવું આ વર્ણન પછી નીચે પ્રમાણેને સૂત્રપાઠ કહે જે આ પ્રમાણે 'तत्थ ण वहवे उत्तरकु मणुस्सा मणुस्सीओ य आसयंति, सयंति जाव कल्लाणं
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy