SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.७३ विजयादिद्वारनिरूपणम् गन्धमादन-माल्यवतोश्च प्रत्यकैकस्याऽऽयामपरिमाणं त्रिंशद्योजनसहस्राणि पटूच कलाः ३०२०९ कलाः ६ उभयो रायाम एकत्रीभवन् यथोक्तपरिमाणो द्वे शते नवोत्तरे भवति ६०४१८ कलाः १२ 'उत्तरकुराएणं भंते ! कुराए' 'उत्तरकुरूणां भदन्त ? कुरूणाम् 'केरिसए' कीदृशः 'आयारभावपडोयारे पन्नत्ते' आकारभावप्रत्यवतारः आकारभावस्य स्वरूपस्य प्रत्यवतारः सम्भवः प्रज्ञप्तः इति गौतमेन पृष्टः भगवानाह-'गोयमा' हे गौतम ! 'बहुसमरमणिज्जे भूमिभागे' पन्नते' बहुसमरमणीयोऽतिरम्यो भूमिभागः प्रथितः से जहाणामए आलिंगपुक्खरेति वा जाव' एवं एकोरूकदीववत्तव्यया जाव देव लोगपरिग्गहाणं ते मणुयगणा पन्नत्ता समणाउसो' स यथा नामकः आलिङ्गपुष्करमिति वा यावत् एवमेकोरुकद्वीप वक्तव्यता यावद् देवलोकपरिग्रहाः खलु ते मनुजगणाः प्रज्ञप्ताः हे श्रमण-आयुष्मन् ! 'से जहाणामए आलिंगयुक्खरेइवा' इत्यादि-जगवान पर्वतों में प्रत्येक पर्वत का आयाम परिमाण ३०२०९६ योजन का है दोनों का एकत्र परिमाण ६०४१८१३ योजन का हो जाता है। 'उत्तरकुरुएणं भंते ! कुराए केरिसए आगारभावपडोयारे पण्णत्ते' हे भदन्त ! उत्तर कुरुओं का कैसा स्वरूप कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते' हे गौतम यहां का भूमिभाग बहसम रमणीय है 'से जहा णामए आलिंग पुक्खरेति वा जाव एवं एक्कोरुयदीय बत्तन्वया' जैसे आलिङ्ग पुष्कर वादित्र का मृदङ्ग का तल होता है यावत् इस प्रकार की एकोरुक दीप की वक्तव्यता जैसी पहिले कही गई है और ये सब मरकर देवलोक में जाते हैं यहां तक इसे समाप्त किया गया है वैसी वह सब वक्तव्यता यहां पर भी कह लेनी चाहिये जगती के ऊपर वनછે. ગંધમાદન અને માલ્યવાન પર્વતમાં દરેક પર્વતોને આયામ પરિમાણુ ૩૦૨૦૯ ત્રીસ હજાર બસેનવ એગણીસીયા છ જનનું થઈ જાય છે. उत्तरकुरुएणं भंते ! कुरुए केरिसए आगारभावपडोयारे पण्णत्ते' मगवन् ઉત્તર કુરૂઓનું સ્વરૂપ કેવું કહેવામાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી छ ४-'गोयमा! वहुसमरमाणिज्जे भूमिभागे पण्णत्ते' हे गौतम! त्यांना भूमिमा मसभ मने रमणीय छे. 'से जहाणामए आलिगपुक्खरेति वा जाव एवं एक्कोरुयदीववत्तव्या' म माति पुष्४२ पातु मने महान તલ એક સરખું હેાય છે યાવત એ પ્રમાણેનું એકેક દ્વીપ સંબંધીનું કથન જેમ પહેલાં કહેવામાં આવી ગયેલ છે. અને તે બધા મરીને દેવલોકમાં જાય છે. ત્યાં સુધી કહીને તે કથન પૂર્ણ કરેલ છે. એ જ પ્રમાણેનું કથન અહીંયા
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy