SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३९२ जीवाभिगमसूत्रे .यथोक्त प्रमाण एव तथाहि महाविदेहे विष्कम्भः-त्रयस्त्रिंशद्योजनसहस्त्राणि-पट् शतानि-चतुरशीत्यधिकानि योजनानां चतस्रः कलाः ३३६८४ कलाः-४, एतस्मात् मेरु विष्कम्भो दशयोजनसहस्राणि शोध्यन्ते तत्पश्चात्-त्रयोविंशतिः सहस्वाणि स्थितानि चतुरशीत्यधिकानि योजनानां चतस्रः कलाः २३६८४ कलाः ४ एतेपामधे लब्धानि एकादशसहस्त्राणि अष्टौशतानि द्विचत्वारिंशदधिकानि योजनानां द्वेच कले ११८४२ कले २ । 'तीसे जीवा' तासामुत्तरकुरूणां जीवाः 'पाईणपडीणायता'-प्राचीनप्रतीचीनायताः उत्तरतो नीलवर्षधरसमीपे, 'दुहओ वक्खारपव्ययं पुट्ठा-उभयतः पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं यथाक्रम माल्यवन्तं च गन्धमादनं स्पृष्टाः एतदेव दर्शयति-'पुरस्थिमिल्लाए कोडीए'पूर्वया कोट्या 'पुरथिमिलं वक्रवारपव्ययं पुट्टा' पूर्वावलम्बिनं माल्यवन्तं वक्षमहाविदेह क्षेत्र का विस्तार ३३६८४० है। इस में मेरुपर्वत का विस्तार १०००० घटा देना चाहिये तव २३६८४.६ वचते हैं इसके दो भाग करने पर ११८४२०९ आते हैं सो यह उत्तरकुक और दक्षिण कुरु का विस्तार निकल आता है 'तीसे जीवा पाइणपडीणायता' उन उत्तरकुरुओं की जिह्वा उत्तर दक्षिण तक विस्तीर्ण है। उत्तर में यह नील वर्षधर के समीप में चौडी विस्तीर्ण है और पूर्व पश्चिम तक लम्बी है 'दुहओ वक्खारपब्वयं पुट्ठा' दोनों वक्षस्कार पर्वतों को यह स्पर्श कर रही है। पूर्व दिशा के अन्त में पूर्व दिशा के माल्यवन्त वक्षस्कार पर्वत को और पश्चिम दिशा के अन्त में पश्चिमदिशा के गन्धमादन वक्षस्कार पर्वत को स्पर्श करती है । यही बात सूत्रकार ने 'पुरथिमिल्लाए कोडीए पुरथिमिल्लं बक्खारपब्वपच्चस्थिमिल्लाए કે-મહાવિદેહ ક્ષેત્રને વિસ્તાર ૩૩૬૮૪ જે તેત્રીસ હજાર છસ્સો ચર્યાશી ઓગણીસીયા ચારને છે. તેમાંથી મેરૂ પર્વતને વિસ્તાર દસ હજાર એ છે કરવો જોઈએ તે એ છે કરવાથી ૨૩૬૮૪ દે તેવીસ હજાર છસે ચોર્યાશી ઓગણીસીયા ચાર બચે છે. તેના બે ભાગ કરવાથી ૧૧૮૪૨ અગીયાર હજાર આઠ સે બેંતાલીસ ઓગણસીયા બે થાય છે. તે તે ઉત્તરકુરૂ અને हाक्ष १३न। विस्तार नीxणी मावे छे. 'तीसे जीवा पाइणपडीणायता' मे ઉત્તર કુરૂઓની હવા ઉત્તર દક્ષિણ સુધી ફેલાયેલ છે. ઉત્તરમાં તે નીલ વર્ષધર પર્વતની સમીપમાં પિળી ફેલાયેલ છે અને પૂર્વ પશ્ચિમ સુધી લાબી छ 'दुहओ वक्खारपव्ययं पुढा' मन्ने पक्ष४२ पवतान से २५शी रस छे. પૂર્વ દિશાના અંતમાં પૂર્વ દિશાના માલ્યવંત વક્ષસ્કાર પર્વતને અને પશ્ચિમ દિશાના અંતમાં પશ્ચિમ દિશાના ગંધમાદન વક્ષસ્કાર પર્વતને સ્પર્શ કરે છે. मेष पात सूत्रधारे 'पुरस्थिमिल्लाए कोडीए पुरथिमिल्लं वक्खारपच पच्चत्थि
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy