SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ जीवामिगम % 3D द्वारान्तरं भवति ॥१॥ एकोनाशीतिः सहस्राणि द्विपंचाशदर्धयोजनम् । द्वारस्य च द्वारस्य च अन्तरमेतद् विनिर्दिष्टम् ।।इति।।सू० ७१। मूलम्-जंबुद्दीवरस णं भंते ! दीवरस पएसा लवणं समुदं पुटा ता पुटा । तेणं भंते! किं जंबुद्दीवे दीवे लवणसमुद्दे गोयमा ! जंबुद्दीवे दीवे नो खल्ल ते लवणसमुद्दे । लवणस्सणं भंते ! समुदरस पदेसा उंबुद्दीवं दीवं पुटा हंता पुटा तेणंभंते! किं लवणसमुद्दे जंबुद्दीचे दीवे गोयमा ! लवणेणं ते समुद्दे नो खल्ल ते जंबुद्दीवे दीवे! जंबुद्दीवेणं भंते ! दीवे जीवा उद्दाइत्ता लवणसमुद्दे पञ्चायति गोयमा! अत्थेगइया पञ्चायंति अत्थेगइया नो पञ्चायति । लवणे णं भंते! समुदे जीवा उदाइत्ता उद्दाइत्ता जंबुद्दीवे दीवे पञ्चायति गोयमा! अत्थेगइया पच्चायति अत्थेगइया नो पञ्चायति ॥सू० ७२॥ छया-जम्बुद्वीपस्य खलु भदन्त ! द्वीपस्य प्रदेशा लवणसमुद्रं स्पृष्टाः हंत ! स्पृष्टाः ते खलु भदन्त ! किं जम्बुद्वीपो द्वीपो लवणसमुद्रः२ गौतम ! जम्बूद्वीपो द्वीप:-न खलु ते लवण समुद्रः। लवणस्य खलु भदन्त ! समुद्रस्य प्रदेशाः जम्बूद्वीपं द्वीपं स्पृष्टाः हंत स्पृष्टाः। ते खलु भदन्त ! किं लवणसमुद्रः जम्बुद्वीपो द्वीपः गौतम ! लवणः खलु ते समुद्रः न खलु ते जम्बुद्वीपो द्वीपः। जम्बूद्वीपे द्वीपे खलु भदन्त ! द्वीपे जीवा अवद्रायाऽवद्राय लवणसमुद्रे प्रत्यायान्ति ? गौतम ! सन्त्येककाः प्रत्यायान्ति सन्त्येकका नो प्रत्यायान्ति । लवणे खलु भदन्त ! समुद्रे जीवा अवद्रायाऽवद्राय जम्बुद्वीपे द्वीपे प्रत्यायान्ति गौतम ! सन्त्येककाः प्रत्यायान्ति सन्त्येकका नो प्रत्यायान्ति ॥सू०॥७२॥ 'टीका--'जंबुद्दीवस्स णं भंते दीवस्स'-जंबुद्वीपस्य खलु भदन्त ! द्वीपस्य, पएसा लवणं समुदं पुट्ठा' प्रदेशाः स्वसीमान्तश्चरम भूभागा किं लवणं समुद्रं स्पृष्टाः कुडयद्वारों का प्रमाण बतलाकर जम्बूद्वीप की परिधि में से उसे घटाया गया है वही कथन इन गाथाओं द्वारा पुष्ट किया गया है ॥६९॥ 'जंबुद्दीचस्स णं भंते ! दीवस्स' इत्यादि । टीकार्थ-हे भदन्त ! जम्बूद्वीप के प्रदेश क्या लवण समुद्र को એજ સઘળું કથન આ ગથાઓ દ્વારા પુષ્ટ કરવામાં આવેલ છે. આ સ. ૬૮ છે 'जंबुद्दीवस्स णं भंते ! दीवरस' प्रत्याहि
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy