SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ.३ सू७१ विजयादिद्वारनिरूपणम् १३॥ इति । अस्माच्च जम्बूद्वीपपरिधेः सकाशात् तानि कुडचद्वारपरिमाणभूतान्यष्टादशयोजनानि शोध्यन्ते शोधितेषु च तेषु परिधि सत्को योजनराशिः एवं रूपो जातः तिस्रो लक्षाः पोडशसहस्राणि द्वेशते नवोत्तरे ३१६२०९ शेषं तथैव ततो योजनराशेश्चतुभिर्भागो ह्रियते लब्धानि योजनानामेकोनाऽशीतिः सहस्राणि द्विपञ्चशदधिकानि गबूतं चैकम् ७९०५२ क्रोशमेकं ? यानि च परिधिसत्कानि त्रीणि गव्यूतानि तानि धनुस्त्वेन क्रियन्ते लब्धानि धनुपां पट्सहस्त्राणि यदपि च परिधिसत्कम् अष्टाविंशधनु शतम् तदप्येतेषु धनुष्षु मध्ये प्रक्षिप्यते ततो धनराशिरेकपष्टिःशतानि अष्टाविंशत्यधिकानि १५३२ । यान्यपि त्रयोदशांगुलानि तेपामपि चतुर्भािगोहियते लब्धानि त्रीणि अंगुलानि, एतदपि सर्वदेशोन गव्यूतमिति लब्धं देशोनमर्धयोजनम् तदुक्तम्-'कुड्डदुवारपमाणं अट्ठारसजोयणाई परिहीए । सोहिय चउहिं विभत्तइ णमो दारतरं होइ ॥१॥ अउणासीइसहस्सा वावण्णाअद्धजोयणं शृणं । दारस्स य दारस्स य अंतरमेयं विणिढि ॥२॥ कुडयद्वारप्रमाणम् अष्टादशयोजनानि परिधः। शोधयित्वा चतुर्भिः विभक्ते इदं अधिक है इस में से च रों द्वारों को एवं शाखा द्वारों का १८ योजन का प्रमाण घटाने पर परिधि का प्रमाण ३१६२९ योजन २ कोश १२८ धनुष और १३॥ अंगुल से अधिक रहता है इसके चार भाग करने पर एक भाग का प्रमाण ७९०५२ योजन १ कोश १५३२ धनुष ३ अंगुल और ३ जव आता है। इतना एक द्वार से दूसरे द्वार का अन्तर जानना चाहिये तदुक्तम्-'कुडद्वारपमाणं अट्ठारसजोयणाइ परिहीए। सोहिय चउहि विभत्तइ णमोदारं तरं होइ ॥१॥ अउणासीइ सहस्सा वावण्णा अद्धजोयणं गृणं दारस्सय दारस्सय अंतरमेयं विणिदिह' इन गाथाओं का अर्थ स्पष्ट है क्यों कि जा एक एक द्वार का एवं दो છે. તેમાથી ચારે દ્વારનું અને શાખા દ્વારાનું ૧૮ અઢાર જનનું પ્રમાણ ઘટાડવાથી પરિધિનું પ્રમાણ ૩૧૬૨૦૯ જન ૩ ત્રણ કેસ ૧૨૮ એકસે અઠવ્યાવીસ ધનુષ અને ૧૩ સાડાતેર આંગળથી વધારે હોય છે. તેના ચાર ભાગ કરવાથી એક ભાગનું પ્રમાણ ૭૯૦૫ર ઓગણ્યાસી હજાર અને બાવન ચજન એક કેસ ૧૫૩૨ પંદર બત્રીસ ધનુષ ૩ ત્રણ આંગળ અને ૩ ત્રણ જવ જેટલું થાય છે. આટલું અંતર એક દ્વારથી બીજા દ્વાર સુધીનું છે. कुड दुवारपमाणं अट्ठारसजोयणाइ परिहीए सोहिय चउहि विभत्तइणमोदारंतर होइ' ११. 'अउणासीइसहरसा वायणा अद्धजोयणं णूण दारस्स य दाररस य अंतरमेयं विणिદિ આ ગાથાઓને અર્થ સ્પષ્ટ છે કેમકે જે એક એક દ્વારનું અને બે કુડયા દ્વારનું પ્રમાણુ બતાવીને જંબૂઢીપની પરિધિમાંથી તેને કામ કરવામાં આવેલ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy