SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.७१ विजयादिद्वारनिरूपणम् ३७७ स्यां दिशि ‘पणयालीसं जोयणसहस्साई' पञ्चचत्वारिंशद् योजनसहस्राणि, 'अवाहाए' अबाधया 'जयदीव दीव दाहिणपेरंते' जम्बूद्वीप नामकस्य द्वीपस्य दक्षिणपर्यन्ते 'लवणसमुद्ददाहिणद्धस्स' लवणसमुद्रदक्षिणार्धस्य 'उत्तरेणं' उत्तरेण यो भाग आस्ते 'एत्थ णं जंबुद्दीवस्स णं दोवस्स' अत्र खलु जम्बूद्वीपस्य खल्लु द्वीपस्य, 'वेजयंते णामं दारे पण्णत्ते' वैजयन्तं नाम द्वारं प्रोक्तम् , 'अट्ठजोयणाई उड्डे उच्चत्तेणं' अष्टौ योजनानि ऊर्ध्वम्-आकाशतले उच्चस्त्वेन वर्तते, 'सच्चेव सव्वा वत्तव्यता जाव णिच्चे' सैव सर्वा बक्तव्यता यावत् नित्यम् चत्वारि योजनानि विष्कम्भेण चत्वारि योजनानि प्रवेशनकेन। श्वेतं वरकनकस्तूपिकाकम्ईहामृग-ऋषभ- तुरग-नर-मकर-विहग-व्याल-किंनर रुरु चमरसरभ कुंजर वनलता-पद्मलता-भक्तिचित्रं स्तंभोद्गत बनवेदिकाकं परिगताऽभिरामं विद्याधरयमलयुगलयंत्रयुक्तमिवाचिः सहस्रमालिक रूपकसहस्रकलितं दीप्यमानम् अति दीप्यमानं चक्षुर्लोकितलेशं शुभस्पर्शम् राश्रीकरूपं वर्णनं द्वारस्य वैजयन्ताख्यस्य । तद्यथा-वज्रमया नेवाऽरिष्ट (नेमरिष्ट) रत्नमयं प्रतिष्ठानं चैडूर्यमयाः स्तम्भाः जातरूपोपचित पञ्चवर्णमणिरत्नकुट्टिमतलं हेमगर्भमयएलूकः गोमेदमयम् इन्द्रकीलं वज्रमय्यौ द्वारशाखे' इत्यादि क्रमेण विजयद्वारवदेव तोरणमणिपीठिकानाम का द्वीप है और उसमें जो सुमेरु पर्वत है सो उस सुमेरुपर्वत की दक्षिण दिशा में 'पणयालीसं जोयणसहस्साई ४५ हजार योजन 'अबाधाए जंबुद्दीवदीव दाहिणपेरंते लवणसमुद्द दाहिणद्धस्स उत्तरेणं एस्थ णं जंबुद्दीवस्स दीवस्स वेजयंते दारे पण्णत्ते' आगे जाने पर उस द्वीप की दक्षिण दिशा के अन्त में तथा दाक्षिण दिशा के लवणसमुद्र से उत्तर में जम्बूद्वीप नाम के द्वीप का वैजयन्तद्वार कहा गया है 'अट्ठजोयणाई उई उच्चतेणं सच्चेव सव्वा वत्तब्धया जाव णिच्चे यह आठ योजन का ऊंचा है और चार योजन का चौडा है। इसकी वक्तव्यता सव विजयद्वार के जैसी ही हैं यावत् यह नित्य है। तभा सुभे३ पति छ, न्य सभे३ पतनी दक्षिण दिशामा 'पणयालीसं जोयणसहस्साई' पास्ताणास २ योन 'अबाधाए जंबुद्दीवदीवदाहिणपरंते लवणसमुददाहिणहस्स उत्तरेणं एत्थण जंबुद्दीपस्स दीवस्स वेजयंते दारे पण्णत्ते' આગળ જવાથી એ દ્વીપના દક્ષિણ દિશાના અંતભાગમાં તથા દક્ષિણ દિશાના લવણ સમુદ્રથી ઉત્તરમાં જંબુદ્વીપ નામના દ્વીપનું વિજયન્ત નામનું वार हे छे. 'अट्ट जोयणाई उठं उच्चत्तेणं सच्चेव सव्वा वत्तव्वया जावનિજને એની ઉંચાઈ આઠ જનની છે. અને તેની પહેળાઈ ચાર એજનની છે. તેનું સમગ્ર કથન વિજય દ્વારના કથન પ્રમાણે જ છે. યાવત તે નિત્ય છે. जी० ४८
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy