SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ " ३७६ ftarfareसूत्रे सहस्राणि अवाधया जम्बूद्वीप द्वीपदक्षिणपर्यन्ते लवणसमुद्रदक्षिणार्द्धस्योत्तरेणाsत्र खलु जम्बूद्वीपस्य खलु द्वीपस्य वैजयन्तं नामद्वारं प्रज्ञतम् । अष्टौ योजन नानि ऊर्ध्व स्रुच्चैस्त्वेन सैव सर्वा वक्तव्यता यावद् नित्यम् । कुत्र खलु भदन्त ! राजधानी • दक्षिणेन यावत् वैजयन्तो देवः २ । कुत्र खलु भदन्त ! जम्बूद्वीपस्य द्वीपस्य जयन्तं नाम द्वारं प्रज्ञतम् ! गौतम ? जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्यपश्चिमेन पञ्च चचारिंशद्योजनसहस्राणि । जम्बूद्वीप पश्चिमपर्यन्ते लवणसमुद्र पश्चिमार्थस्य पूर्वेण शीतोदकाया महानद्याः उपरि अत्र खलु जम्बूद्वीपस्य द्वीपस्य जयन्तं नाम द्वारं प्रज्ञप्तम् तदेव तत्प्रमाणं जयन्तो देवः पश्चिमेन सा राजधानी यावन्महर्द्धिकः कुत्र खलु भदन्त ! जम्बूद्वीपस्य द्वीपस्याऽपराजितं नाम द्वारं प्रज्ञसम् ? गौतम ! मन्दरस्य पर्वतस्योत्तरेण पञ्च चत्वारिंशद् योजनसहस्राणि अवाधया जम्बूद्वीपे द्वीपे उत्तरपर्यन्ते लवणसमुद्रस्य उत्तरार्धस्य दक्षिणेनाऽत्र खल जम्बूद्वीपे द्वीपेऽपराजितं नाम द्वारं प्रज्ञप्तम् तदेव प्रमाणम् राजधानी उत्तरेण यावत् - अपराजितो देवः । चतुर्णामपि अन्यस्मिन् जम्बूद्वीपे । जम्बूद्वीपस्य खलु भदन्त ! द्वीपस्य द्वारस्य द्वारस्य च एतत्खलु कियत्यम् अवाधयाऽन्तरं प्रज्ञप्तम् ? गौतम ! एकोनाशीतियजनसहस्राणि द्विपञ्चाशद्योजनानि देशोनं चा-र्धयोजनं द्वारस्य च-द्वारस्य चा-Sवाधयाऽन्तरं प्रज्ञप्तम् ॥सू० ७१ ॥ टीका – 'कहि णं भंते!' कुत्र खलु भदन्त ! कस्मिन् स्थाने 'जंबुद्दीवस्स 'वैजयंते णामं दारे पश्नत्ते' जम्बूद्वीपस्य वैजयन्तं नाम द्वारं पज्ञप्त ? मितिप्रश्नः ? भगवानाह - 'गोयमा !' हे गौतम ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे खलु द्वीपे मध्य जम्बूद्वीपे इत्यर्थ: 'मंदरस्स पव्वयस्ल' मन्दरनाम्नः पर्वतस्य, 'दक्खिणेणं' दक्षिण 'कहि णं भंते ! जंबूद्दीवस्स वेजयंते णामं दारे पन्नन्ते' टीकार्थ - इस प्रकार से विजयद्वार की वक्तव्यता कहकर अब सूत्रकार वैजयन्तद्वार की वक्तव्यता का कथन करते हैं - गौतम स्वामी ने प्रभु से ऐसा प्रश्न किया है - हे भदन्त ! जम्बूद्वीप का वैजयन्तद्वार कहां पर कहा गया है ? उत्तर में प्रभु कहते हैं 'गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दक्खिणेणं' हे गौतम ! यह जो जम्बूद्वीप 'कहि णं भंते ! जंबुद्दीवस्स वेजयंते णामं दारे पण्णत्ते' ટીકા –આ પ્રમાણે વિજય દ્વાર સંખ"ધી કથન કરીને હવે સૂત્રકાર વૈજયન્ત દ્વારનું કથન કરે છે. તે સમધમાં ગૌતમસ્વામીએ પ્રભુશ્રીને એવા પ્રશ્ન પૂછ્યા છે કે હે ભગવન્ જ ખૂદ્વીપનું વૈજયન્ત દ્વાર કયાં આગળ આવેલ छे ? या प्रश्नना उत्तरमा प्रभुश्री . पव्वयस्स दक्खिणेणं' हे गौतम! આ - 'गोयमा ! जंबुद्दीवे दीवे मंदरस्स જમૃદ્રીપ નામના દ્વીપ છે અને
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy