SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उ. ३ सू. ६७ विजयदेवस्य कामदेवप्रतिमापूजनम् ३५१ समुदयेन महता बरत्रुटित यमरसम कपटुप्रवादितरवेण शंख-पटह-भेरीझल्लरी - खरमुखी - हुडुक - दुन्दुभिनिर्घोषनादितरवेण, 'जेणेव सिद्धायतणं तेणेव उवागच्छ' यत्राssस्ते सिद्धायतनं तत्रैवोपागच्छति, 'तेणेव उवागच्छित्ता सिद्धायत अणुपयाहिणी करेमाणे, तत्रोपागत्य सिद्धायतनम् - अनुप्रदक्षिणी कुर्वन् - २ 'पुरथिमिल्लेणं दारेणं अणुपविसइ' पूर्वद्वारेण प्रविशति सिद्धायतनम्' 'तेणेव - अणुपविसित्ता जेणेव देवच्छंदए तेणेत्र उवागच्छ' तत्रैव सिद्धायंतमनुप्रविश्य ततो यत्र देवच्छन्दक स्तत्रैवोपागच्छति, 'तेणेव उवागच्छित्ता' आलोए जिणपडिमाणं पणामं करेइ' तत्रैवोपात्याsssोके जिनप्रतिमानां प्रणामं करोति, 'पणामं करेत्ता' प्रणामं कृत्वा - ततः - लोमहत्थगं गेण्ड ' लोमहस्तकम् - मयूरपिच्छनिर्मितां प्रमार्जिकां गृहाति, 'लोमहत्थगं गेण्डित्ता' लोमहस्तकं प्रगृह्य, 'जिणपडिमाओ लोमहत्थ एणं पमज्जा - जिनप्रतियां तेन प्रमाति, 'लोमहत्थ एणं पमज्जित्ता लोमहस्तकेन जिनप्रतिमां चारु प्रमये, 'सुरभिणा हट के साथ जहाँ सिद्धायतन था वहां गया 'तेणेव उवागच्छित्ता सिद्धाययण अणुपयाहिणी करेमाणे पुरत्थियिल्लेणं दारेणं अणुपविसइ' वहां जाकर उसने सिद्धायतन की प्रदक्षिणा की और फिर उसके पूर्वद्वार से वह उसमें प्रविष्ट हो गया 'तेणेव अणुपविसित्ता जेणेव देवच्छंदए तेजेव उदागच्छद्द' वहां पहुच कर वह उस ओर गया कि जहाँ देवच्छन्दक - देव का आसन विशेष था 'तेणेव उवागच्छित्ता आलोए जिण डिमाणं पणामं करेइ' वहां जाकर उसने जिन - कामदेव की प्रतिमा के देखते ही उसे प्रणाम किया 'पणाम करेस्ता' प्रणाम करके 'लोमहत्यं गेह' उसने मयूरपिच्छ निर्मित मुष्टि को उठाया 'लोमहत्थयं गेव्हित्ता' उस मुष्टि को उठाकर फिर उसने 'जिणपडिमाओ लोमहत्थ एणं पमज्जइ' उन जिन - कामदेव प्रतिमाओं का उस लोमसाथै साथै नयां सिद्धायतन-व्यन्तरायत तु त्यां गया,' 'तेणेव उवागच्छित्ता सिद्धाययण अणुपयाहिणी करेमाणे पुरत्थिमिल्लेण्णं दारेणं अणुपत्रिसइ' त्यां धने ते સિદ્ધાયતનની પ્રદક્ષિણા કરી અને તે પછી તેના પૂર્વ દિશાના દ્વારેથી તેણે તેમાં प्रवेश ¥र्यो ‘तेणेव अणुपविसित्ता जेणेव देवच्छंदर तेणेव उवागच्छइ' तेभां प्रवेश पुरीने ते त्यां द्वेवरछ ४४ - देवनुं व्यासन विशेष हेतु ते मानु गयो. 'तेणेत्र उवागच्छित्ता आलोए जिणपांडमाणं पणामं करेइ' त्यांने तेथे न प्रतिभा -भदेवनी प्रतिमाने प्रशुभिर्यो 'पणामं करेत्ता' प्रणाम उरीने 'लोमहत्थयं गण्हर' ते भार पीछा थी मनावेस भुष्टि ने उठावी 'लोमहत्थयं गेण्हित्ता ये मुष्टिने उठावीने ते पछी तेथे 'निणपडिमओ लोमहत्थपूर्ण पमज्जइ' मे
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy