SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ shrutant टीका प्र०३ उ. ३ सू.६७ विजयदेवस्य कामदेवप्रतिमापूजनम् ३४३ 'चित्तरयणुक्कडं मउर्ड' - चित्ररत्नोत्कटं मुकुटम् तत्र चित्राणि नानाप्रकारकाणि यानि रत्नानि तैः उत्कटः प्रभूतरत्ननिचयोपेतः इत्यर्थ: । 'पिणिधेई' - एतादृशमाभरणादिकं पिनह्यति, 'पिणिधित्ता' - पिनोत्तरत्नाभरणानि, 'गंठिमवेदिमपूरिमसंघाइमेण चउब्विणं मल्लेणं' ग्रन्थिमवेष्टिमपूरिमसंघातिमेन चतुर्विधेन माल्येन, तंत्र - ग्रन्थिमं ग्रन्थनिर्वृत्तं वेष्टिमं - यन्थितं सत् वेष्टयते यथा पुष्पलंबूसकं (झम्मनकम् ) पूरिमं येन वंशशलाकादि मयपञ्जरी पूर्यते, संघातिमं - यत्परस्परतो नालसंघातेन संघात्यते, 'कप्प रुक्खयं पिव अप्पाणं अलंकियविभूसियं करेति' - एवंविधेन चतुर्विधेन माल्येनाऽऽत्मानं कल्पवृक्षमिवाऽलङ्कृतविभूषितं करोति, 'कप्परुक्खयंपिव अप्पाणं अलंकियविभ्रूसियं करेत्ता' - कल्पवृक्षमिवस्वा -- विशेषकों तथा 'चित्तरयणुक्कडं मऊर्ड' नाना प्रकार के रत्नों से उत्कृष्ट मुकुट को 'पिणिधे' पहिरा 'पिणिधेत्ता' इस प्रकार के पूर्वोक्त समस्त आभरणों को यथा स्थान पहिर करके 'गंठिमवेदिन पूरिम संघाइमेणं 'चविणं मल्लेणं' फिर उसने ग्रन्थिम डोरे में गांठे लगा२ कर नाई गई माला से वेष्टिम- पुष्पलंम्बूसक झम्मनक की तरह डोरों को वेष्टित करके बनाई गई माला से पूरिम वेश शलाकाओं को आपस में पूरकर बनाई गई टोकरी आदि की तरह फूलों को पूरकर बनाई गई माला से और संघातिम- परस्पर में नालों को जोड़कर बनाई - माला से - इन चार प्रकार की मालाओं से अपने आपको अलंकृत कर विभूषित किया उस समय वह ऐसा लगा था कि मानों यह एक 'कपरुक्खयं पिव' कल्पवृक्ष ही है 'कप्परुक्खयंपिव अप्पानं अलंकियविभूसियं करेत्ता' कल्पवृक्ष की तरह अपने को अलंकृत एवं विभूषित क्कडं मउडं' अनेङ प्रहारना रत्नोथी उत्तम भुगटने 'पिणिधेइ' पहेर्यो 'पिणिवेत्ता' आ रीतना पूर्वेत सधणा मालरणाने योग्य स्थाने पडेरीने 'गंढिम वेठिमपूरिम संघाइमेणं चव्विणं मल्लेणं' ते पछी तेथे ग्रन्थिभ - होराभां गांठी सगावी લગાવીને મનાવવામાં આવેલ માળાથી વેષ્ટિમ-પુષ્પના લ ધૃસક—ઝભ્ભનકના જેમ દેારાથી વીટીને બનાવવામાં આવેલ માળાથી પૂરિમ—શલાકાઓને પરસ્પર પરોવીને બનાવવામાં આવેલ ટાપલી વિગેરેની જેમ ફુલાને પરાવીને મનાવવામાં આવેલ માળાએથી અને સંઘાતિમ–એક ખીજામાં નાળાને જોડીને મનાવવામાં આવેલ માળાથી આ રીતે આ ચાર પ્રકારની માળાએથી પેાતાને અલકારિત કરીને વિભૂષિત કર્યો તે વખતે એવું જણાતું હતું કે જાણે આ એક પક્ષ क्खवयंपिव' उदयवृक्ष४ छे 'कापरुक्खयं पिव अप्पा अलंकियविभूसियं करेत्ता ' સુંદર એવા પવૃક્ષની જેમ પોતાને અલંકૃત અને વિભૂષિતકરીને મચ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy