SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३०२ जीवाभिगमसूत्रे सहस्रेण सुवर्णमणिमयानां कलशानाम्, अष्टसहस्रेण रूप्यमणियानां कलशानाम् अष्टसहस्रेण सुवर्णरूप्यमणियानां कलशानाम्, अष्टसहस्रेण भौमेयानां कलशानाम, सर्वसंख्ययाऽष्टसहश्चतुः पष्टयधिकैः, तथा-'सव्वोदएहि' सर्वोदकैः, गङ्गादि सर्वजलैरित्यर्थः, 'सव्यमट्टियार्हि' सर्वमृत्तिकाभिः, 'सव्वतूवरेहिं' सर्वषुवरैः, 'सव्वपुप्फेहिं जाव सव्वोसहिसिद्धत्थएहि सर्वपुप्पैः सर्वगन्धैः सर्वमाल्यैः सर्वचर्णैः सर्वोपधीभिः सिद्धार्थकैः-सर्पपरित्यर्थः, 'सब्बिड्डीए' सर्वऋद्धया-परिवारादिरूपया, 'सन्वजुईए'-सर्वधुत्या, यथाशक्ति विस्फारितेन शरीरतेजसा, 'सव्व वलेणं' सर्ववलेन सामस्त्येन स्त्र स्वहस्त्यादि सैन्येन, 'सव्व समुदएणं' सर्वसमुदयेन स्वस्वाभियोग्यादि समस्तपरिवारेण, 'सव्वायरेण' सर्वांदरेणसमस्त यावत्-शक्तितोलनेन, 'सब्य विभूईए' सर्वविभूत्या स्वस्वाभ्यन्तर वैक्रियकरणादि वाह्यरत्नादि सम्पदा, सव्व विभूसाए'-सर्वविभूपया यावत्-शक्तिस्फारोदार श्रृद्धारकरणेल, 'सव्य संभमेणं' सर्वसम्भ्रमेण-सर्वोत्कृष्टसम्भ्रमेणेत्यर्थः, की मिलावट से बने हुए कलशों का, १००८ सुवर्ण और मणि की मिलावट से बने हुए कलशों आदिकों का' ग्रहण हुआ है । इस तरह ८ हजार ६४-कलशों द्वारा उसका अभिषेक किया गया तथा-'सव्योदएहिं सचमडियाहिं सव्वतवरेहिं सव्व पुप्फेहिं जाव सम्वोसहि सिद्धथएहिं गंगा आदि महानदियों के जल द्वारा महानदियों के दोनों तटों से लाई गई मृत्तिका के द्वारा समस्त ऋतुओं के श्रेष्ठ पुष्पादिकों द्वारा यावत् सौं षधियों एवं पीत सर्षपों द्वारा "सब्धि ड्डीए, सव्वजुतीए, सव्ववलेणं सव्वसमुदएणं सव्वारेणं सव्वविभूतिए सव्व विभूसाए, सव्व संभमेण सव्वारोहेणं सव्वणाडएहिं અહીંયાં યાવત્ શબ્દથી ૧૦૦૮ એક હજારને આઠ મણિથી બનેલા કલશને ૧૦૦૮ એક હજારને આઠ સેના અને ચાંદીની મિલાવટથી બનાવવામાં આવેલા કલશોને ૧૦૦૮ એક હજારને આઠ સેના અને મણિની મિલાવટથી બનાવેલા કલશી વિગેરે ગ્રહણ કરાયા છે. આ પ્રમાણે ૮૪ ચેર્યાશી હજાર અને ૬૪ ચેસઠ કલશોથી તે વિજ્યદેવનો અભિષેક કરવામાં આવેલ હતે. તથા 'सव्वोदएहिं सबमट्टियाहिं समतूवरेहि सधपुप्फेहिं जाव सम्बोसहिसिद्धઅહિં ગંગા વિગેરે મહાનદીના જલ દ્વારા અને એ મહાનદિના બન્ને કિનારોએ પરથી લાવવામાં આવેલ માટિથી સઘળી કાતુઓના ઉત્તમ પુષ્પ विगैरेयी यावत् सौ पथियो भने पी। सष पो द्वारा 'सब्बिड्ढोए सव्वजुत्तीए सव्यबलेग सव्वसमुदएगं सव्वादरेणं सव्वविभूतिए सव्वविभूसाए सव्वसंभमेणं सव्वारोहेणं सचणाडएहिं सव्वपुष्फगंधमल्लालंकारविभूसाए' तमामे
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy