SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे २७२ णिज्जाओ' - सम्माननीयानि 'कल्लाणं मंगलं - देवयं - चेतियं' - कल्याणं - मङ्गलंदैवतम् चैत्यमितिमत्वा- 'पज्जुपासणिज्जाओ' पर्युपासनीयानि, 'एतणं' एतत्खलु, 'देवाणुप्पियाणं' - देवानुप्रियाणास्, 'पुव्विपि ' पूर्वमपि व्यतीत-जन्म न्यपि, 'सेयं' - श्रेयः कल्याणकारकम्, 'एतणं देवाणुप्पियाणं पच्छा वि सेयं'एतत्खलु पूजनीयादित्वं देवानुप्रियाणां पचादपि देवभवे - परित्यागोऽपि च श्रेयः कल्याणकारकम्, 'एतण्णं देवाणुप्पियाणं पुत्रि करणिज्जं - एतदेव खलु देवानुप्रियाणां पूर्वं करणीयम् 'एतणं देवाणुप्पियाणं पच्छा करणिज्जं' - एतदेव देवानुप्रियाणां विदुषां पश्चादपि खलु करणीयम्, 'एतण्णं देवाणुप्पियाणं पुच्चि वा पच्छा वा जाव आणुगामित्ताए भविस्सति - एतदेव खलु देवानुप्रियाणां पूर्वत्रा पश्चाद्वा हिताय सुखाय - क्षेमाय - निःश्रेयसे आनुगामिकतायै भविष्यति, 'त्ति कटु' - इतिकृत्वा - ऽवधार्थ्य - 'महता महता जयसढं पउंजंति' - महन्महज्जय शब्द प्रयुञ्जन्ति-संयोजचेतियं पज्जुवासणिज्जाओ' तथा ये कल्याणकारी मंगल के लिये देवस्वरूप है इस प्रकार मानकर 'पज्जुवासणिज्जाओ' ये पर्युपासना करने के योग्य है, 'एयणं देवाणुपियाणं पुवि पि सेयं' ये सब आप देवानुप्रिय के लिये प्रथम भी कल्याणप्रद हैं और 'एयणं देवाणुपियाणं पच्छावि सेयं' ये सब आप देवानुप्रिय को पीछे भी कल्याणप्रद है । इसलिये 'एयणं देवानुप्पियाणं पुधि करणीयं एयणं देवाप्पियाणं पच्छा करणिज्जं' आपदेवानुप्रिय को यह पहिले भी करणीय है और बाद में भी करणीय है क्यों कि 'एयणं देवाणुप्पियाणं पुव्वि वा पच्छा वा जाव आणुग्गामियत्ताए भवि स्सति' यही आपदेवानुप्रिय के लिये पूर्व में और बाद मे हित के लिये सुख के लिये क्षेमके लिये निश्रेयस के लिये होगा 'त्तिकट्टु' इस प्रकार कहकर 'महता २ जयसद्दं पउंजंति' उन्होंने वडे जोर जोर से जय जय - તથાએ ક્લ્યાણકારી, મગદ્યકારી તથા દેવ સ્વરૂપ છે. એ પ્રમાણે માનીને 'पज्जुवासणिज्जाओ' पर्युपासना ४२वा योग्य छे. एयणं देवाणुप्पियाणं पुव्विपि सेयं' से अधा न्याय हेवानुप्रियने छुट्याए ४२नारा छे भने 'एयण्णं देवाणुप्पियाणं पच्छाविसेयं' मे मधा साय हेवानुप्रियने पछीथी थत्रावाजा उदयाशु अह छे. तेथी 'एयणं देवाणुप्पियाणं पुवि करणीयं एयण्णं देवाणुप्पियाणं पच्छा करणीयं' आप દેવાનુપ્રિયે આ પહેલા પણ કરવા ચેાગ્ય છે અને બાદમાં પછીથી પણ કરવા ચેાગ્ય छे. 'एयणं देवाणु० पुव्विा पच्छावा जाव अणुगामियत्ताए भविस्सति' मे ४ આપ દેવાનુ પ્રિયે પહેલા અને પછી હિત માટે સુખ માટે ક્ષેમ માટે નિશ્રેયસ भाटे थशे 'तिकहुँ' मा प्रमाणे उडीने 'महता महता जयसद्दं पउजति' तेथे धोएगा भोटा भवान्न्थी नय नय शम्होथी वधाव्या, 'तएणं से विजए देवे' ते
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy