SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ રંes जीवाभिगमसूत्र चोयसमुद्कानामष्टशतं तगरसमुद्रकानामप्टशतमेलासमुद्रकानामष्टशतं हरितालसमुद्कानामष्टशतं हिगुलकसमुद्गकानामष्टशतं मनश्शिलासमुद्कानामष्टशत मञ्जनसमुद्कानाम, सर्वाण्येतानि तैलादीन्यञ्जनान्तानि परमसुरभिगन्धोपेतानि द्रष्टव्यानि-अष्टशतं ध्वजानाम् 'संणिक्खित्तं चिटइ' सन्निक्षिप्त तिष्ठति ॥ 'तस्सणं सिद्धायतणस्स उप्पि'-तस्य सिद्धायतनस्योपरि खलु, 'वहवे अढ मंगलगाझया छत्ताइछत्ता' अष्टमङ्गलकानि-स्वस्तिकादीनि-ध्वजाः कृष्णनीलादिकाः छत्रातिच्छत्राणि 'उत्तिमागारा'-उत्तमप्रकाराणि सोलविहेहिं रयणेहि'-पोड़शप्रारकै रत्नैः; 'उवसोभिया'–उपशोभितानि, 'तं जहा' तद्यथा-'रयणेहिं जाव रिटेहिँ'रत्नैः सामान्यैर्यावद्रिष्टै, यावत्-पदेन-वन-वैडूर्यस्फटिकादीनां संग्रहोज्ञातव्यः इति ॥सू०॥६३॥ • मूलम्-तस्स णं सिद्धाययणस्स उत्तरपुरस्थिमेणं एत्थणं एगा महं उववायसभा पन्नत्ता जहा सुधम्मा तहेव जाव गोमाणसीओ उववायसभाए वि दारा मुहमंडवा सव्वं भूमिभागे तहेव जाव मणिफासो (सुहम्मा सभा वत्तव्वया भाणियव्वा जाव भूमीए फासो) तस्ल णं बहुलमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए-एत्थ णं एगा महं मणिपेढिया पन्नत्ता जोयणं आयामविक्खंभेणं अद्धजोयणं वाहल्लेणं सव्व मणिमई अच्छा०। तीसे णं मणिपेढियाए उपि एत्थ णं एगे महं देवसयणिज्जे है, यावत् १०८ धूपकडुच्छुक हैं । अर्थात् ये सब वस्तुएं उनके समक्ष रखी हुई है । 'तस्स णं सिद्धायतणस्लणं उप्पि बहवे अमंगलगा भुया छत्ताइछत्ता उत्तमागारा सोलसविहेहिं रयणेहिं उवसोभिया, रयणे. हि जाव रिटेहिं' उस सिद्धायतनके ऊपर आठ स्वस्तिक आदि मंगलद्रव्य हैं ध्वजाएं हैं और छत्रातिछत्र हैं, ये सव उत्तम आकारवाले है। तथा सोलह प्रकार के रिष्टादि रत्नों से सुशोभित है ॥सू०६३॥ ५५४६gीछे अर्थात् मे मी पस्तुमा तमनी सामे राणे छे. 'तस्सणं सिद्धायतणस्स णं उप्पिं वहवे अमंगलगा भूया छत्ताइछत्ता 'उत्तमागारा सोलसविहेहिं रयणेहि उवसोभिया रयणेहि जाव रिटेहिं' सिद्धायतननी ५२ સ્વસ્તિક વિગેરે આઠ મંગલ દ્રવ્ય છે. ધજાઓ છે અને છત્રાતિછત્રો છે. એ બધા ઉત્તમ આકારવાળા છે. તથા સેળ પ્રકારના રિષ્ટ વિગેરે રત્નથી સુભિત છે સૂ. ૬૩
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy