SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्यातिका टीका प्र. ३ उ.३ सू.६३ ईशानकोगे सिद्धायतनवर्णनम् २४३ लकानाम्, 'पातीण' पात्रीणांमष्टशतम् कटोरीतिभाषाप्रसिद्धा "सुपतिद्वाणम्' अष्टशतं सुप्रतिष्ठकानाम् , 'मणगुलियागं' अष्टशतं मनोगुलिकानाम्, 'चातकरगाणं' वातकरकाणां' जलरहितघटानामष्टशतमू, 'चित्ताणं रयणकरंडंगाणं-चित्राणां रत्नकरण्डकानामष्टशतम्, 'हयकंठगाणं जाव उसमकंठगाणं'-हयकण्ठकानामजकण्ठकानां शतमष्टौ, नरकण्ठकानां-किन्नरकण्ठानां-किंपुरुपकण्ठानां महोरगकण्ठानांगन्धर्वकण्ठानां-ऋषभकण्ठानां-वृपभकण्ठानां चाऽष्टशतम् 'पुप्फचंगेरीणं जावं लोमहत्थचंगेरी गं'-पुष्पचङ्गेरीणां यावल्लोमहस्तचंगेरीणां-माल्यचंगेरीणां-चूर्णचंङ्गेरीणां-वस्त्रंचंगेरीणामाभरणचंगेरीणां यावदष्टशतम् । तत्र-लोमहस्तका मयूर पिच्छपुञ्जनिका, 'पुप्फपडलगाण'-अष्टशतं पुष्पपटलकानाम्, अष्टशतं माल्यपटलकानाम् नेत्रकलीनि पुष्पाणि ग्रथितानि माल्यानि चूर्णपटलकानां-गन्ध पटलकानां वस्त्राभरणसिद्धार्थलोमहस्तपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं वक्तव्यम् । सिंहासनानां-छत्राणां-चामराणामष्टशतं ज्ञेयम्, 'अट्ठसयं तेल्लसमुग्गकाणं-धूवकडच्छुयाणं' -अष्टशतं तैलसमुद्कानामष्टशतं कोष्टसमुद्कानामष्टशतं शंक-दर्पण हैं १०८ बडे २ थाल है ‘एवं पाईणं सुपइट्ठगाणं मण गुलियाणं वातकरगाणं' १०८ छोटी-छोटी पात्री-छोटा पात्र विशेष हैं, १०८ सुप्रतिष्ठित है, १०८ मनोगुलिक पीठिकाविशेष हैं 'वातकरगाणं, चित्ताणं रयणकरंडगाणं, हयकंठगाणं जाव उसभ कंठगाणं' १०८ वातकरक-जलरहित घट-घडा हैं, १०८ चित्र हैं १०८ रत्नकरण्ड है १०८ हयकंठ है। यावत् १०८ वृषभकंठ हैं 'पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं, पुष्फपडलगाणं अट्ठसयं तेल्लसमुग्गकाणं जाव धूवकडुच्छयाणं संणिक्खित्तं चिट्ठई' १०८ पुष्पचंगेरी हैं-पुष्पों को रखने की टोकरियां हैं। यावत्-१०८ रोमहस्तक चंगेरीकाएं-मयूरपिच्छिकाएं हैं १०८ पुष्प पटलक है, १०८ तेल समुद्गक ૧૦૮ એક આઠ ભંગારક–ઝારી છે. ૧૦૮ એકસો આઠ આદર્શક દર્પણ છે. १०८ से। 2418 भाटा मोटर थाहा छ. 'एवं पाईणं सुपउदगाणं मणगुलियाणं वातकरगाणं १०८ सेस मा नानी नानी पात्रीया-नानुवास छ. १०८ ससा मा० सुप्रति छ. १०८ भनानुनि पी. विशेष छ. 'वातकरगाणं चित्ताणं रयणकरंडगाणं हय कंठगागं जाव उसमकंठगाणं' १०८ पात४२-मादी घडाम छ. ૧૦૮ ચિત્ર છે. ૧૦૮ રત્નકરંડકે છે. ૧૦૮ હયકંઠકે છે. યાવત્ ૧૦૮ વૃષભ કંઠકો छ. 'पुष्फचंगेरीगं जाव लोमहत्थ वंगेरीणं पुप्फपडलगाणं अदुसयं तेल्लसमुग्गकाणं जांव धूवकडच्छुयाणं संणिक्खित्तं चिट्ठई' १०८ पुष्य योगेशय छे. पुण्याने राजधानी ટેપલીયે. યાવત્ ૧૦૮ એક્સે આઠ મહસ્તક ચંગેરિકાએ અર્થાત્ મયૂર પીછીકાઓ છે. ૧૦૮ ૫૫ પટેલે છે. ૧૦૮ તેલ સમુકે છે. ચાવત્ ૧૦૮
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy