SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ द्योतक टीका प्र.३ उ. ३ सू. ६१ सुधर्मासंभायाः वर्णनम् २१३ यावत् शुक्कसूत्रवृत्ताऽवलम्बितमाल्यदामकलापाः, 'ते णं दामा तवणिज्जलंबूसगा जाव चिट्ठति' तानि खलु दामानि तपनीयलम्बूसगानि यावतिष्ठन्ति इति ॥ ' सभाएणं सुहम्माएँ' – सभायां खलु सुधर्मायाम्, 'छ गोमाण पसाहसीओ पन्नत्ताओ' - पड्ङ्गोमानसिकाः शय्यारूपाः स्थानविशेषाः तासां सहस्राणि प्रज्ञप्तानि, 'तं जहा ' - तद्यथा - 'पुर स्थिमेणं दो साहसीओ' - पूर्वस्यां दिशि द्वे सहस्रे, 'एवं पंञ्चत्थिमेणावि' - एवं पूर्ववदेव पश्चिमायामपि दिशि द्वे सहस्रे, 'दाहिणेणं सहस्स' - दक्षिणस्यां दिशि सहस्रमेकम्, 'एवं उत्तरेणा वि' - उत्तरस्यामपि सहस्रमेकं दक्षिणदिग्वत्, 'तासु णं गोमाणसीसु' - तासु खलु गोमानसिकासु' - बहवे सुवण्णरुपमआ फलगा पन्नत्ता' - बहवोऽनेके सुवर्णरूप्यमयाः फलकाः प्रज्ञप्ताः कथिताः । ' तेणं वइरामएस नागदं तपसु' - तेषु खलु वज्रमयेषु नागदन्तकेषु, 'बहवे रययामया सिकत्ता पण्णत्ता' - बहूनि रजतमयानि शिक्कानि ( सैकतानि) प्रज्ञप्तानि - प्रथितानि, 'तेसु णं रयतामएस सिकएस' तेषु खलु रजतमयेषु शिक्केषु दामा तवणिज्जल्लंबूसगा जाव चिह्नंति' वे मालाएं तपे हुए सुवर्ण के लंबूसगोंवाली है । 'सभाए णं सुहम्माए छ गोमाणससाहस्सीओ पन्नत्ता' उस सुधर्मा सभा में छ हजार गोमानसिक जो कि शय्यारूप -स्थान विशेष रूप होते हैं । ये 'पुरत्थिमेणं दो साहस्सीओ' पूर्व दिशा में दो हजार है । ' एवं पच्चत्थिमेणावि' पश्चिमदिशा में भी ये दो हजार है' दाहिणे णं सहस्सं एवं उत्तरेणा वि' तथा दक्षिणदिशा में ये एक हजार है और उत्तर दिशा में भी ये एक हजार है । 'तासु णं गोमाणसीसु' इन गोमानसिक रूप स्थान विशेषों में 'बहवे सुवण्णरुपमआ फलगा पण्णत्ता' अनेक सुवर्ण और चांदी के बने हुए फलक कहे गये हैं 'तेसुणं वइरामएस नागदंत एसु' उन वज्रमय नागदंतों में' बहवे रययामया सिक्कता पण्णत्ता' अनेक चांदी के बने विगेरे पाठीद्वारा अगर रेस छे. 'तेणं दामा तवणियलंबूसगा जाव चिट्ठति' में भाषाओ। तयेला सोनाना संजूस वाणी छे. 'सभाएणं सुहम्माए छ गोमाणससाहस्सीओ पन्नत्ता' थे सुधर्भासलमां छन्नर गोमानसिङ अर्थात् ने शय्याना स्थान विशेष ३य होय छे मे 'पुरत्थिमेणं दो साहसीओ' पूर्व हिशामां मे डर छे. 'एवं पच्चत्थिमेणावि' पश्चिम दिशामा पशु मे मे उन्नर छे. 'दाहिने णं सहस्सं एवं उत्तरेणवि' तथा दक्षिण दिशामां मे मेड इन्भर छे भने उत्तर हिशामां पशु मे भे! हुन्नर छे. 'तासु णं गोमाणसीसु' मे गोमानसिङ ३५ स्थान विशेषोभां 'वहवे सुवण्णरुपमआ फलगा पण्णत्ता' सोना यांहीना अनेसामने इसी - पाटिया छे. 'तेसुणं वइरामएस नागदंतएस' मे वक्रभय नागह तअभां
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy