SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्र वृपभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरबनलतापालनाभक्तिचित्रम्, • स्तम्भोद्गतवज्रवेदिका परिगताभिरामम् विद्याधरयमलयुगलयन्त्र्युवतमिवाऽचिः सहस्रमालिनम् रूपकसहस्रकलितम् दीप्यमानं देदीप्यमानम् चक्षुकिनलेशम् शुभस्पर्शम् सश्रीकरूपम् वर्णों द्वारस्य तस्य भवति तद्यथा-वज्रमया नेमाः रिष्टरत्नमयानि प्रतिष्ठानानि वैडूर्यरत्नमयाः स्तम्भाः जातरूपोपचितप्रवरपञ्चवर्ण मणिरत्नकुटिमतलम् हंसगर्भमय एलुकः (देही) गोमेदरत्नमय इन्द्रकीला, - लोहिताक्षरत्नमय्यौ द्वारचेटयो (द्वारशाखे) ज्योतीरसमय मुत्तरगम् (द्वारस्योपरिव्यतिर्यम् व्यवस्थितं काष्ठम्) वैड्यरत्नमयाः कपाटाः, वज्रमयाः सन्धयः, लोहिताक्षमय्यः सूचयः (फलकद्वय सम्बन्धविघटनाभाव हेतुपादुकास्थानीयाः) नानामणिमयाः समुद्काः (सूतिकागृहाणि) वज्रमया अर्गला प्रासादाः बज्नमयी आवर्तनपीठिका (यत्रेन्द्रकीलो वर्तते) अङ्करत्नमयमुत्तरपार्श्वम्, निरन्तरित धनकपाटम् तस्य द्वारस्योभयोः पार्थयोभित्तिगता भित्तिगुलिका, (पीठकसंस्थानीयाः) पत्रिंशात्प्रमाणा भवन्ति गोमानत्यः शय्याः पट् पञ्चाशत् त्रिकप्रमाणाः, नानामणिरत्न व्यालरूपकलीलास्थितशालभञ्जिकाः वज्ररत्नमयः कूटो माणभागः रजतमयः उत्सेधः (शिखरम्) सर्वात्मना तपनीय मय उल्लोकः उपरिभागः नानामणिरत्नजालपंजरमणिवंशक लोहिताक्ष प्रतिवंशक रजतभूमानि अङ्करत्नमयाः पक्षा पक्षवाहाः ज्योतीरसमया वंशाः वंशकवेलुकाश्च, रजतमयी पट्टिका, जातरूपमय्योऽवधान्यः, वज्रमयी उपरि पुञ्छनी, सर्वश्वेत रजतमयाऽऽच्छादनम्, अङ्कमय कनककूटतपनीयारतूपिकाकम् श्वेतम् शंखतलविमलनिर्मलदधिधनगोक्षीरमालादारवन्नओ' यहां वनमाला और द्वारों का इस प्रकार से वर्णन करना चाहिये-'ईहामृगऋषभ-तुरग-नर-मकर-विहग-व्याल-किन्नर -रुरु-सरभ-चमर-कुचर-वनलता-पद्मलता भक्तिचित्रम्, स्तम्भोगत वज्रवेदिकापरिगताभिरामम् , विद्याधरयमलयुगलयन्त्रयुक्तमिव अचिसहस्रमालिनम्, रूपकसहस्रकलितम्, दीप्यमानम् देदीप्यमानम् चक्षुः ‘र्लोचनलेशम्, शुभस्पर्शम् , सश्रीकरूपम् 'इन पदों का अर्थ अभी अभी लिखा जा चुका है। तथा-'वज्रमया नेमा' पाठ से लेकर प्रतिस्पम् पाठ 'રમણીય વનમાલાઓ અને કારનું નીચે આપવામાં આવેલ પદ પ્રમાણે વર્ણન ४२ मध्ये 'ईहामृगवृपभ तुरगनरमकर विहगव्यालकिन्नररुरूसरभचमरकुंजरवनलतापद्मलताभक्तिचित्रम् स्तम्भोद्गतवनवेदिका परिगताभिरामम् विद्याधरयमल'युगलयन्त्रयुक्तमिव अर्चिसहस्रमालिनम् रूपकसहस्रकलितम दीप्यमानम् देदीप्यमानम् चक्षुर्लोचनलेश्यम् शुभस्पर्गम् सश्रीकरूपम्) मा पहोनी म म मामा भावी जयत छ. तथा 'वनमया नेमा' से पाथी दान. 'प्रतिरूपम्' से 48 सुधाना
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy