SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ ३.३ सू.६० विजयाया. चतुर्दिक्षु वनपण्डादिकनि० १७६ तस्य च सिंहासनस्य परिवारभूतानि विशेषाणि भद्रासनादीनि पूर्ववदेव वक्तव्यानि इति । 'तस्स णं पासायवडिसगस्स उप्पि' तस्य खलु प्रासादावतंसकस्योपरि; 'वहवे अट्ट मंगला झया छत्ताइछत्ता' बहून्यष्टमङ्गलानि स्वस्तिक सौवस्तिकादीनिध्वजाः कृष्ण-नीलादिकाः छत्रातिछत्राणि पूर्ववदेव वक्तव्यानि । 'तेणं पासायवडिसए' स खलु पासादावतंसका, 'अण्णेहिं चउर्हि' अन्यैश्चतुःसंख्यकैः, 'तदधुच्चत्तप्पमाणमेत्तेहि तदर्धउच्चत्व प्रमाणमात्रैः, 'पासायवडिसएहि प्रासादावतंसक-प्रासादावतंसकोोऽधः प्रमाणैः मूल प्रासादावतंसकपरिवारभूतप्रासादावतंसकानामूळऽधः प्रमाणमात्रैः मूलप्रासादाऽपेक्षया चतुर्भागप्रमाणमात्रैरित्यर्थः। 'सव्वओ समंता संपरिक्खित्ते'-सर्वतः, सर्वासु दिक्षुः समन्ततः सामस्त्येन संपरिक्षिप्तः परिवेष्टितः ॥ तोऽधः प्रमाणमेव दर्शयति 'तेणं' इत्यादि। 'तेणं पासायवडिंसगा' ते खलु-शेषभूताः प्रासादावतंसकाः, 'एकतीसं जोयणाई कोसं च उडू उच्चत्तेणं' एकत्रिंशद्' योजनानि क्रोशैकं चोर्ध्व मुच्चत्वेन, 'अद्धसोलसजोयणाई अद्धकोसं च आयामविक्खंभेणं' अर्धषोडश करलेना चाहिये तस्ल णं पासायवडिंसगस्स उप्पि' इस प्रासादावतंसक के ऊपर बहवे अट्ठमंगलज्झया छत्तातिछन्ता अनेक अष्ट स्वस्तिक आदि मङ्गल द्रव्य है, तथा सौवस्तिक आदि काले नीले वर्ण की अनेकः । ध्वजाएं है, छत्रों के ऊपरा ऊपर अनेक छन भी है 'ते णं पासायवडिंसए अण्णेहिं चउहिं तदुच्चत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सवओं समंता संपरिक्खित्ते' इस प्रासादावतंसक के आस पास चारों दिशाओं में इसकी ऊंचाई से आधी ऊंचाई वाले चार प्रासादावतं सक और है।। 'ते णं पासायवळिसगा एकतीस जोयणाई कोसंच उडूं उच्चत्तेणं 'यें । प्रासादावतंसक ऊंचाई में ३१ योजन के और १ कोश के है । । 'अद्ध સને વિગેરે રૂપ સિંહાસન છે. એ રીતે આ સિંહાસન સપરિવાર मडीया पर्युव नये. 'तस्स णं पासायवडिंसगस्स उप्पिं' २॥ प्रासा पतसनी ७५२ 'वहवे अमंगलज्झया छत्तातिछत्ता' मने मा४ स्वस्ति વિગેરે મંગલ દ્રવ્ય છે. તથા સૌવસ્તિક વિગેરે કાળા લીલા વિગેરે વર્ણની અનેક ધજાઓ છે. તેમજ છત્રની ઉપરાઉપર અનેક છત્રે પણ छ. 'ते णं पासायवडिंसए अण्णेहिं चाहिं तदुच्चत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सव्वओ समंता संपरिक्खित्ते' मा प्रासादात सनी २मानुमानुनी ચારે દિશાઓમાં તેની ઉંચાઈથી અધેિ ઉંચાઈ વાળા બીજા પણ ચાર પ્રાસાદા पतस। छ. 'तेणं पासायवडिंसगा एक्कतीस जोयणाई कोसंच उढ उच्चत्ते ' એ પ્રાસાદાવત કે ઉંચઈમાં ૩૧ એકત્રીસ એજન અને એક કેશના છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy