SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ नोवामिगमसूत्रे स्वेषां वनपण्डानाम्, । 'साणं साणं पसायबडिसगाणं' श्वेषां श्वेषां प्रासादावतंसकानाम् 'साणं साणं सामाणियाणं - स्वेषां स्वेपां सामानिकानाम्, 'साणं साणं अग्गमहिसीण स्वासां स्वासामग्रमहिपीणाम् 'साणं साणं आयरक्खयाण'स्वेपां स्वेपामात्मरक्षकदेवानाम् 'आहेवच्चं जाव विहरति' आधिपत्यं पौरस्त्यभागेश्वरसेनापत्यं यावत्-यथासुखं विहरन्तीति 'विजयाए णं रायवाणीए'विजयायाः खलु राजधान्याः, 'अंतोवहुसमरमणिज्जे भूमिभागे पन्नत्ते' अन्तर्मध्ये बहुसमरमणीयो भूमिभागः प्रज्ञप्त:-कथितः, 'जाव पंचवण्णेहिं मणीहिं उवसोभिए' यावत् पश्चवर्णैर्मणिभिरुपशोभितः [अत्र यावत्पदेन स यथा नामक आलिङ्ग पुष्करमिति वा-मृदङ्गपुष्करमिति बा, सरहतलमिति या, करतलमितिबा, आदर्शमण्डलमिति वा,-चन्द्रमण्डलमिति वा, सूर्यमण्डलमिति वा, उरभ्रचर्मति वा, वृपभचर्म तेसाणं वणसंडाणं' उन अशोक आदि वनों में विद्यमान ये अशोक आदिदेव 'साणं साणं पासायवसिगाणं' अपने अपने प्रासादावतंसकों का 'साणं २ सामाणियाणं' अपने २ सामानिक 'देवों का 'साणं २ अग्गमहिमीणं' अपनी २ पट्टदेवियों का 'साणं माणं आयरक्खदेवाणं' अपने अपने आत्मरक्षक देवों का 'आहेबच्चं जाव विहरई' आधिपत्य करते हुए वहां सुग्व पूर्वक रहते हैं। यहां यावत्पद से 'पौरस्त्यभागेश्वर सेनापत्यम्' इस पाठ का ग्रहण हुआ है। 'विजयाएणं रायहाणीए' विजया राजधानीका 'अंतो बहुसमरमणिज्जे भीतर का भाग बहुत अधिक सम होने के कारण बडा हो मनोहर कहा गया है 'जाव पंच वण्णेहिं मणीहिं उवसोभिए' यावत् वह पांच वर्णों की मणियों से उपशोभित है। यहां यावत्पद से-'स यथा नामक आलिङ्ग पुष्करमिति वा, मृदङ्ग पुष्करमिति वा, सरस्तलमिति वा, आदर्शमण्डलमिति वा' 2. 'तत्थ णं तेसाणं तेसाणं वगसंडाणं' 2 म विगेरे पनामा रुवावा मशविगेरे हेवे। 'साणं साणं पासायवडिंसगाणं' पातपाताना प्रावतभाना 'साणं साणं सामाणियाणं' पातपाताना सामानि हेवोनु 'साणे साणं अग्गमहिसीणं' - घातपातानी मयभडिपी वायोनु 'साणं साणं आयरक्खदेवाणं' पातपातानी आत्मरक्ष हेवानु ‘आहेबच्चं जाव विहरई' मधिपतिमा ४२ता या त्या सुम पूर्व४ २७ छे. महिया यावत्पथी 'पौरस्त्यभागेश्वर सेनापत्यम्' मा पाइने सब थयो छ. 'विजयाए णं रायहाणीए' विया रायानीना 'अंतोवहुसमरमणिज्जे' मरने लायो। पधारे सम डापाथी घोर भने २ ४ छे. 'जाव पंचवण्णेहिं उबसोमिए' यावत् ते पाय पीना भणियोथी शोलायमान छे. मीयां यावत्पथी ‘स यथानामक आलिङ्गपुष्करमिति वा, मृदगपुष्करमिति वा सरस्तलमिति वा .
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy