SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ftarfभगमसूत्रे be पिकाकाः तुङ्गाऽऽगगनतलमभिलंध्यमानशिखराः जालान्तररत्नपञ्जरोन्मीलिता इव मणिकनकस्तूपिकाकाः विकसितशतपत्र पुण्डरीक तिलकरत्नाऽर्धचन्द्र चित्राः नानामणिमयमालाऽलङ्कृता: अन्तर्बहिश्च ग्लक्ष्णाः सुवर्णरुतवालुकाप्रस्तटाः शुभस्पर्शाः सश्रीकरूपाः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । एतदेवदर्शितम् । 'तहेब जाब तो बहुसमरमणिज्जा भूमिभागा पन्नत्ता' तथैव यावत्अन्तर्व समरमणीयाः भूमिभागाः प्रज्ञप्ताः कथिताः । ' उल्लोया पउमभत्तिचित्ताभाणियन्त्रा' उल्लोकाः पद्मलता भक्तिचित्राः भणितव्याः अत्र समग्रोऽपि उल्लोकवर्णको वक्तव्यः 'तेसि णं पासायवडिसगाणं ' तेषां खलु प्रासादावतंसकानाम्; 'बहुमज्झदेसभा ए' वहुमध्यदेशभागे, 'पत्तेयं पत्तेयं सीहासणा पम्नत्ता' प्रत्येकं प्रत्येकं सिंहासनानि प्रज्ञप्तानि, 'वण्णावासो सपरिवारो' वर्णावासो वर्णकनिवेशः सपरिवारः, 'भद्रासनवर्णनपूर्वकं सिंहासनवर्णनं कर्तव्यम्' 'तेसि णं पासायवर्डिसगाणं उप्पि' तेपां खलु प्रसादावतंसकानामुपरि, 'वहवे असंगलगछत्ताइछत्ता' वहन्यष्टमङ्गलकानि श्रीवत्स स्वस्तिक वर्द्धमानकादीनि कृष्ण नीलदावतंसकों के वर्णन में ऐसा कहा गया है कि इनका जो भीतर का भाग है उसकी भूमि बहुसम है और इसी से वह बडी रमणीय है यहां 'उल्लोचा परमभत्तिचित्ता भाणियच्चा' इस पाठ की सूचनानुसार पद्मलता की रचना से चिचित्रित उल्लोकों - चन्द्ररवों का भी वर्णन पूरा कहलेना चाहिये 'तेसिणं पासायवडिसगाणं' इन प्रासादावतंसकों के ठीक ठीक मध्य भाग में अर्थात् 'पत्तेयं २ सीहासणा पन्नत्ता' प्रत्येक श्रेष्ठ प्रासाद में सिंहासन है 'वण्णावासो सपविारो' यहां पर भद्रासनों के वर्णन पूर्वक ही सिंहासनों का वर्णन करना चाहिये 'तेसिणं पासावडिगाणं उपि' इन प्रासादावतंसकों के ऊपर 'बहवे अट्टमंगलगाविविधमणिरत्नभक्तिचित्रा वतोद्धूतविजयवैजयन्ती पताका' विगेरे धो સમજી લેવે. અંતમાં આ પ્રાસાદાવ’તસકેના વણુનમાં એવું કહેવામાં આવેલ છે. કે એના જે અદરના ભાગ છે, તેની ભૂમિ ઘણીજ સમ સરખી છે. અને तेथी ते धीरभाशीय छे महींयां 'उल्लोया पउमभत्तिचित्ता भाणियव्वा' આ પાઠના કથનાનુસાર પદ્મલતાની રચનાથી ચિતરવામાં આવેલ ઉલ્લેાકેા-ચંદરન वाग्मोनुं वर्णन पशु पूरे पूरी होवु लेहये 'तेसिं णं पासायवडिंसगाणं' मे आसाहावत सोनी मरोमर मध्यभागमां अर्थात् 'पत्तेयं पत्तेयं सीहासणा पण्णत्ता' हरे श्रेण्ड प्रासादोभां सिंहासना हेला छे. 'वण्णावासो सपरिवारो' અહીંયાં ભદ્રાસનાના વર્ણન પૂર્ણાંક જ સિંહાસનાનું વન કરવુ જોઈએ, ‘તે सिं णं पासाग्रवर्डिसगाणं उप्पि' मे आसाहावत सोनी उपर 'बहवे अट्ठमंगलगाझया #
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy