SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्यातिका टीका प्र. ३ उ.३ सू.६० विजयायाः चतुर्दिक्षु वनषण्डादिकनि० १५३ पुष्पवृक्षविशेष स्तत्प्रधानकं वनं-सप्तपर्णवनम्-'चंपगवणे'-चम्पकवनम्, चम्पकवृक्ष प्रधानकवनम् । 'चूतवणे'-चूतवनम्, चूत आम्रवृक्षः 'आम्रचूतो रसालोऽसौ' इत्यमरात् तत्प्रधानकवनम्-आम्रवनमिति । 'पुरथिमेणं असोगवणे'-पूर्वेण राजधान्याः पूर्वस्यां दिशि-अशोकवनम् । 'दाहिणेणं सत्तवण्णवणे' दक्षिणेन राजधान्याः दक्षिणस्यां दिशि सप्तपर्णवनं विद्यते। 'पच्चत्थिमेण चंपगवणे'-पश्चिमेन राजधान्याः पश्चिमदिग्विभागे चम्पकवनम् । 'उत्तरेणं चूतवणे'-उत्तरेण राजधान्याः उत्तरस्यां दिशि आम्राणां वनं भवतीति । ते णं वणसंडा'-ते खलु वनषण्डाः 'साइरेगाई' सातिरेकाणि, 'दुवालसनोयणसहस्साई आयामेणं' द्वादश योजनसहस्राणि -आयामेनदैयेण, 'पंचजोयणसहस्साई विक्खंभेणं'-पञ्चयोजनशतानि विष्कम्भेण-स्थौल्येन, 'पन्नत्ता'-प्रज्ञप्ता-कथिताः। 'पत्तेयं पत्तेयं पागारपरिक्खित्ता'-प्रत्येकं प्रत्येक प्राकारेण परिक्षिप्ताः संवेष्टिता इत्यर्थः। अथ-कथंभूता अशोकवनपण्डा:-तत्राह 'किण्हा' इत्यादि, 'किण्हा किण्होभासा' कृष्णा:-कृष्णवर्णच्छायोपेतत्वेन कृष्णाः, बनखंड है 'चंपकवणे' तीसरावल है चंपकवन, इसमें चंपक वृक्षो की प्रधानता है । 'चूयवणे' आप्रवृक्ष का वनखंड हैं, 'पुरस्थिमेणं असोगवणे' राजधानी की पूर्वदिशा में अशोकवन है 'दाहिणेणं सत्तवण्णवणे' दक्षिण दिशा में सप्तपर्णवन है। 'पच्चत्थिमेणं चंपगवणे' पश्चिमदिशा में चंपकबन है 'उत्तरेणं चूयवणे' और उत्तरदिशा में आम्रवन हैं। तेणं वणसंडा' ये सब प्रत्येक बन 'साइरेगाई दुवालसजोयणसहस्साई आयामेणं' लम्बाई में कुछ अधिक १२ हजार योजन के है और 'पंच' जोयणसयाई विक्खंभेण चौडाई में ५०० सौ योजन के हैं । 'पत्तेयं पत्तेयं पागार परिक्खित्ता' प्रत्येक बन प्राकार-कोट से घिरा हुआ है अशोक वन खंड 'किण्हा किण्हावभासा' अत्यन्त घना होने के कारण पननु नाम य५४वन छ. तेभा 44 वृक्षानु प्रधान पाछे. 'चूयवणे' मानपनभा या वृक्षानु प्रधानपा छे. 'पुरथिमेणं असोगवणे' यानीनी पूर्व हिशमां मशपन छे. 'दाहिणेणं सत्तवण्णवणे' हक्षिण दिशामा ससप वन छे. 'पच्चत्थिमेणं चंपगवणे' पश्चिम दिशामा ५४पन छे. 'उत्तरेणं चूयवणे' मन उत्तरहिशाम माम्रवन छ. तेणं वणसंडा' ये ४२४ पन 'साइरेगाई दुवालसजोयणसंहस्साई आयामेणं' मामा ४४ qधारे १२ मार ॥२ योरन छ. मने 'पंचजोयणसयाई विक्रमेणं' पडामा ५०० पायो योजना छे. 'पत्तेयं पत्तेयं पागारपरिक्खित्ता' ४२४ पन प्रा२ थी रायेा छ. म पन 'किण्डा किण्हावभासा' भत्यात धन-16 डापाथी ४is ४यां तो नाय છે, તથા એમાં જે છાયા નીકળે છે તે પણ કાળીજ દેખાય છે. અને કયાંક जी०२०
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy